Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधिचित्तविवरण bodhicittavivaraṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधिचित्तविवरणम् bodhicittavivaraṇam
बोधिचित्तविवरणे bodhicittavivaraṇe
बोधिचित्तविवरणानि bodhicittavivaraṇāni
Vocativo बोधिचित्तविवरण bodhicittavivaraṇa
बोधिचित्तविवरणे bodhicittavivaraṇe
बोधिचित्तविवरणानि bodhicittavivaraṇāni
Acusativo बोधिचित्तविवरणम् bodhicittavivaraṇam
बोधिचित्तविवरणे bodhicittavivaraṇe
बोधिचित्तविवरणानि bodhicittavivaraṇāni
Instrumental बोधिचित्तविवरणेन bodhicittavivaraṇena
बोधिचित्तविवरणाभ्याम् bodhicittavivaraṇābhyām
बोधिचित्तविवरणैः bodhicittavivaraṇaiḥ
Dativo बोधिचित्तविवरणाय bodhicittavivaraṇāya
बोधिचित्तविवरणाभ्याम् bodhicittavivaraṇābhyām
बोधिचित्तविवरणेभ्यः bodhicittavivaraṇebhyaḥ
Ablativo बोधिचित्तविवरणात् bodhicittavivaraṇāt
बोधिचित्तविवरणाभ्याम् bodhicittavivaraṇābhyām
बोधिचित्तविवरणेभ्यः bodhicittavivaraṇebhyaḥ
Genitivo बोधिचित्तविवरणस्य bodhicittavivaraṇasya
बोधिचित्तविवरणयोः bodhicittavivaraṇayoḥ
बोधिचित्तविवरणानाम् bodhicittavivaraṇānām
Locativo बोधिचित्तविवरणे bodhicittavivaraṇe
बोधिचित्तविवरणयोः bodhicittavivaraṇayoḥ
बोधिचित्तविवरणेषु bodhicittavivaraṇeṣu