| Singular | Dual | Plural |
Nominative |
बोधितरुः
bodhitaruḥ
|
बोधितरू
bodhitarū
|
बोधितरवः
bodhitaravaḥ
|
Vocative |
बोधितरो
bodhitaro
|
बोधितरू
bodhitarū
|
बोधितरवः
bodhitaravaḥ
|
Accusative |
बोधितरुम्
bodhitarum
|
बोधितरू
bodhitarū
|
बोधितरून्
bodhitarūn
|
Instrumental |
बोधितरुणा
bodhitaruṇā
|
बोधितरुभ्याम्
bodhitarubhyām
|
बोधितरुभिः
bodhitarubhiḥ
|
Dative |
बोधितरवे
bodhitarave
|
बोधितरुभ्याम्
bodhitarubhyām
|
बोधितरुभ्यः
bodhitarubhyaḥ
|
Ablative |
बोधितरोः
bodhitaroḥ
|
बोधितरुभ्याम्
bodhitarubhyām
|
बोधितरुभ्यः
bodhitarubhyaḥ
|
Genitive |
बोधितरोः
bodhitaroḥ
|
बोधितर्वोः
bodhitarvoḥ
|
बोधितरूणाम्
bodhitarūṇām
|
Locative |
बोधितरौ
bodhitarau
|
बोधितर्वोः
bodhitarvoḥ
|
बोधितरुषु
bodhitaruṣu
|