Sanskrit tools

Sanskrit declension


Declension of बोधितरु bodhitaru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधितरुः bodhitaruḥ
बोधितरू bodhitarū
बोधितरवः bodhitaravaḥ
Vocative बोधितरो bodhitaro
बोधितरू bodhitarū
बोधितरवः bodhitaravaḥ
Accusative बोधितरुम् bodhitarum
बोधितरू bodhitarū
बोधितरून् bodhitarūn
Instrumental बोधितरुणा bodhitaruṇā
बोधितरुभ्याम् bodhitarubhyām
बोधितरुभिः bodhitarubhiḥ
Dative बोधितरवे bodhitarave
बोधितरुभ्याम् bodhitarubhyām
बोधितरुभ्यः bodhitarubhyaḥ
Ablative बोधितरोः bodhitaroḥ
बोधितरुभ्याम् bodhitarubhyām
बोधितरुभ्यः bodhitarubhyaḥ
Genitive बोधितरोः bodhitaroḥ
बोधितर्वोः bodhitarvoḥ
बोधितरूणाम् bodhitarūṇām
Locative बोधितरौ bodhitarau
बोधितर्वोः bodhitarvoḥ
बोधितरुषु bodhitaruṣu