| Singular | Dual | Plural |
Nominativo |
बोधितरुः
bodhitaruḥ
|
बोधितरू
bodhitarū
|
बोधितरवः
bodhitaravaḥ
|
Vocativo |
बोधितरो
bodhitaro
|
बोधितरू
bodhitarū
|
बोधितरवः
bodhitaravaḥ
|
Acusativo |
बोधितरुम्
bodhitarum
|
बोधितरू
bodhitarū
|
बोधितरून्
bodhitarūn
|
Instrumental |
बोधितरुणा
bodhitaruṇā
|
बोधितरुभ्याम्
bodhitarubhyām
|
बोधितरुभिः
bodhitarubhiḥ
|
Dativo |
बोधितरवे
bodhitarave
|
बोधितरुभ्याम्
bodhitarubhyām
|
बोधितरुभ्यः
bodhitarubhyaḥ
|
Ablativo |
बोधितरोः
bodhitaroḥ
|
बोधितरुभ्याम्
bodhitarubhyām
|
बोधितरुभ्यः
bodhitarubhyaḥ
|
Genitivo |
बोधितरोः
bodhitaroḥ
|
बोधितर्वोः
bodhitarvoḥ
|
बोधितरूणाम्
bodhitarūṇām
|
Locativo |
बोधितरौ
bodhitarau
|
बोधितर्वोः
bodhitarvoḥ
|
बोधितरुषु
bodhitaruṣu
|