Singular | Dual | Plural | |
Nominative |
बोधिदः
bodhidaḥ |
बोधिदौ
bodhidau |
बोधिदाः
bodhidāḥ |
Vocative |
बोधिद
bodhida |
बोधिदौ
bodhidau |
बोधिदाः
bodhidāḥ |
Accusative |
बोधिदम्
bodhidam |
बोधिदौ
bodhidau |
बोधिदान्
bodhidān |
Instrumental |
बोधिदेन
bodhidena |
बोधिदाभ्याम्
bodhidābhyām |
बोधिदैः
bodhidaiḥ |
Dative |
बोधिदाय
bodhidāya |
बोधिदाभ्याम्
bodhidābhyām |
बोधिदेभ्यः
bodhidebhyaḥ |
Ablative |
बोधिदात्
bodhidāt |
बोधिदाभ्याम्
bodhidābhyām |
बोधिदेभ्यः
bodhidebhyaḥ |
Genitive |
बोधिदस्य
bodhidasya |
बोधिदयोः
bodhidayoḥ |
बोधिदानाम्
bodhidānām |
Locative |
बोधिदे
bodhide |
बोधिदयोः
bodhidayoḥ |
बोधिदेषु
bodhideṣu |