Singular | Dual | Plural | |
Nominativo |
बोधिदः
bodhidaḥ |
बोधिदौ
bodhidau |
बोधिदाः
bodhidāḥ |
Vocativo |
बोधिद
bodhida |
बोधिदौ
bodhidau |
बोधिदाः
bodhidāḥ |
Acusativo |
बोधिदम्
bodhidam |
बोधिदौ
bodhidau |
बोधिदान्
bodhidān |
Instrumental |
बोधिदेन
bodhidena |
बोधिदाभ्याम्
bodhidābhyām |
बोधिदैः
bodhidaiḥ |
Dativo |
बोधिदाय
bodhidāya |
बोधिदाभ्याम्
bodhidābhyām |
बोधिदेभ्यः
bodhidebhyaḥ |
Ablativo |
बोधिदात्
bodhidāt |
बोधिदाभ्याम्
bodhidābhyām |
बोधिदेभ्यः
bodhidebhyaḥ |
Genitivo |
बोधिदस्य
bodhidasya |
बोधिदयोः
bodhidayoḥ |
बोधिदानाम्
bodhidānām |
Locativo |
बोधिदे
bodhide |
बोधिदयोः
bodhidayoḥ |
बोधिदेषु
bodhideṣu |