Sanskrit tools

Sanskrit declension


Declension of बोधिधर्म bodhidharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिधर्मः bodhidharmaḥ
बोधिधर्मौ bodhidharmau
बोधिधर्माः bodhidharmāḥ
Vocative बोधिधर्म bodhidharma
बोधिधर्मौ bodhidharmau
बोधिधर्माः bodhidharmāḥ
Accusative बोधिधर्मम् bodhidharmam
बोधिधर्मौ bodhidharmau
बोधिधर्मान् bodhidharmān
Instrumental बोधिधर्मेण bodhidharmeṇa
बोधिधर्माभ्याम् bodhidharmābhyām
बोधिधर्मैः bodhidharmaiḥ
Dative बोधिधर्माय bodhidharmāya
बोधिधर्माभ्याम् bodhidharmābhyām
बोधिधर्मेभ्यः bodhidharmebhyaḥ
Ablative बोधिधर्मात् bodhidharmāt
बोधिधर्माभ्याम् bodhidharmābhyām
बोधिधर्मेभ्यः bodhidharmebhyaḥ
Genitive बोधिधर्मस्य bodhidharmasya
बोधिधर्मयोः bodhidharmayoḥ
बोधिधर्माणाम् bodhidharmāṇām
Locative बोधिधर्मे bodhidharme
बोधिधर्मयोः bodhidharmayoḥ
बोधिधर्मेषु bodhidharmeṣu