| Singular | Dual | Plural |
Nominativo |
बोधिधर्मः
bodhidharmaḥ
|
बोधिधर्मौ
bodhidharmau
|
बोधिधर्माः
bodhidharmāḥ
|
Vocativo |
बोधिधर्म
bodhidharma
|
बोधिधर्मौ
bodhidharmau
|
बोधिधर्माः
bodhidharmāḥ
|
Acusativo |
बोधिधर्मम्
bodhidharmam
|
बोधिधर्मौ
bodhidharmau
|
बोधिधर्मान्
bodhidharmān
|
Instrumental |
बोधिधर्मेण
bodhidharmeṇa
|
बोधिधर्माभ्याम्
bodhidharmābhyām
|
बोधिधर्मैः
bodhidharmaiḥ
|
Dativo |
बोधिधर्माय
bodhidharmāya
|
बोधिधर्माभ्याम्
bodhidharmābhyām
|
बोधिधर्मेभ्यः
bodhidharmebhyaḥ
|
Ablativo |
बोधिधर्मात्
bodhidharmāt
|
बोधिधर्माभ्याम्
bodhidharmābhyām
|
बोधिधर्मेभ्यः
bodhidharmebhyaḥ
|
Genitivo |
बोधिधर्मस्य
bodhidharmasya
|
बोधिधर्मयोः
bodhidharmayoḥ
|
बोधिधर्माणाम्
bodhidharmāṇām
|
Locativo |
बोधिधर्मे
bodhidharme
|
बोधिधर्मयोः
bodhidharmayoḥ
|
बोधिधर्मेषु
bodhidharmeṣu
|