Sanskrit tools

Sanskrit declension


Declension of बोधिपक्षधर्म bodhipakṣadharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिपक्षधर्मः bodhipakṣadharmaḥ
बोधिपक्षधर्मौ bodhipakṣadharmau
बोधिपक्षधर्माः bodhipakṣadharmāḥ
Vocative बोधिपक्षधर्म bodhipakṣadharma
बोधिपक्षधर्मौ bodhipakṣadharmau
बोधिपक्षधर्माः bodhipakṣadharmāḥ
Accusative बोधिपक्षधर्मम् bodhipakṣadharmam
बोधिपक्षधर्मौ bodhipakṣadharmau
बोधिपक्षधर्मान् bodhipakṣadharmān
Instrumental बोधिपक्षधर्मेण bodhipakṣadharmeṇa
बोधिपक्षधर्माभ्याम् bodhipakṣadharmābhyām
बोधिपक्षधर्मैः bodhipakṣadharmaiḥ
Dative बोधिपक्षधर्माय bodhipakṣadharmāya
बोधिपक्षधर्माभ्याम् bodhipakṣadharmābhyām
बोधिपक्षधर्मेभ्यः bodhipakṣadharmebhyaḥ
Ablative बोधिपक्षधर्मात् bodhipakṣadharmāt
बोधिपक्षधर्माभ्याम् bodhipakṣadharmābhyām
बोधिपक्षधर्मेभ्यः bodhipakṣadharmebhyaḥ
Genitive बोधिपक्षधर्मस्य bodhipakṣadharmasya
बोधिपक्षधर्मयोः bodhipakṣadharmayoḥ
बोधिपक्षधर्माणाम् bodhipakṣadharmāṇām
Locative बोधिपक्षधर्मे bodhipakṣadharme
बोधिपक्षधर्मयोः bodhipakṣadharmayoḥ
बोधिपक्षधर्मेषु bodhipakṣadharmeṣu