| Singular | Dual | Plural |
Nominativo |
बोधिपक्षधर्मः
bodhipakṣadharmaḥ
|
बोधिपक्षधर्मौ
bodhipakṣadharmau
|
बोधिपक्षधर्माः
bodhipakṣadharmāḥ
|
Vocativo |
बोधिपक्षधर्म
bodhipakṣadharma
|
बोधिपक्षधर्मौ
bodhipakṣadharmau
|
बोधिपक्षधर्माः
bodhipakṣadharmāḥ
|
Acusativo |
बोधिपक्षधर्मम्
bodhipakṣadharmam
|
बोधिपक्षधर्मौ
bodhipakṣadharmau
|
बोधिपक्षधर्मान्
bodhipakṣadharmān
|
Instrumental |
बोधिपक्षधर्मेण
bodhipakṣadharmeṇa
|
बोधिपक्षधर्माभ्याम्
bodhipakṣadharmābhyām
|
बोधिपक्षधर्मैः
bodhipakṣadharmaiḥ
|
Dativo |
बोधिपक्षधर्माय
bodhipakṣadharmāya
|
बोधिपक्षधर्माभ्याम्
bodhipakṣadharmābhyām
|
बोधिपक्षधर्मेभ्यः
bodhipakṣadharmebhyaḥ
|
Ablativo |
बोधिपक्षधर्मात्
bodhipakṣadharmāt
|
बोधिपक्षधर्माभ्याम्
bodhipakṣadharmābhyām
|
बोधिपक्षधर्मेभ्यः
bodhipakṣadharmebhyaḥ
|
Genitivo |
बोधिपक्षधर्मस्य
bodhipakṣadharmasya
|
बोधिपक्षधर्मयोः
bodhipakṣadharmayoḥ
|
बोधिपक्षधर्माणाम्
bodhipakṣadharmāṇām
|
Locativo |
बोधिपक्षधर्मे
bodhipakṣadharme
|
बोधिपक्षधर्मयोः
bodhipakṣadharmayoḥ
|
बोधिपक्षधर्मेषु
bodhipakṣadharmeṣu
|