Sanskrit tools

Sanskrit declension


Declension of बोधिपक्षधर्मनिर्देश bodhipakṣadharmanirdeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिपक्षधर्मनिर्देशः bodhipakṣadharmanirdeśaḥ
बोधिपक्षधर्मनिर्देशौ bodhipakṣadharmanirdeśau
बोधिपक्षधर्मनिर्देशाः bodhipakṣadharmanirdeśāḥ
Vocative बोधिपक्षधर्मनिर्देश bodhipakṣadharmanirdeśa
बोधिपक्षधर्मनिर्देशौ bodhipakṣadharmanirdeśau
बोधिपक्षधर्मनिर्देशाः bodhipakṣadharmanirdeśāḥ
Accusative बोधिपक्षधर्मनिर्देशम् bodhipakṣadharmanirdeśam
बोधिपक्षधर्मनिर्देशौ bodhipakṣadharmanirdeśau
बोधिपक्षधर्मनिर्देशान् bodhipakṣadharmanirdeśān
Instrumental बोधिपक्षधर्मनिर्देशेन bodhipakṣadharmanirdeśena
बोधिपक्षधर्मनिर्देशाभ्याम् bodhipakṣadharmanirdeśābhyām
बोधिपक्षधर्मनिर्देशैः bodhipakṣadharmanirdeśaiḥ
Dative बोधिपक्षधर्मनिर्देशाय bodhipakṣadharmanirdeśāya
बोधिपक्षधर्मनिर्देशाभ्याम् bodhipakṣadharmanirdeśābhyām
बोधिपक्षधर्मनिर्देशेभ्यः bodhipakṣadharmanirdeśebhyaḥ
Ablative बोधिपक्षधर्मनिर्देशात् bodhipakṣadharmanirdeśāt
बोधिपक्षधर्मनिर्देशाभ्याम् bodhipakṣadharmanirdeśābhyām
बोधिपक्षधर्मनिर्देशेभ्यः bodhipakṣadharmanirdeśebhyaḥ
Genitive बोधिपक्षधर्मनिर्देशस्य bodhipakṣadharmanirdeśasya
बोधिपक्षधर्मनिर्देशयोः bodhipakṣadharmanirdeśayoḥ
बोधिपक्षधर्मनिर्देशानाम् bodhipakṣadharmanirdeśānām
Locative बोधिपक्षधर्मनिर्देशे bodhipakṣadharmanirdeśe
बोधिपक्षधर्मनिर्देशयोः bodhipakṣadharmanirdeśayoḥ
बोधिपक्षधर्मनिर्देशेषु bodhipakṣadharmanirdeśeṣu