| Singular | Dual | Plural |
Nominative |
बोधिपक्षधर्मनिर्देशः
bodhipakṣadharmanirdeśaḥ
|
बोधिपक्षधर्मनिर्देशौ
bodhipakṣadharmanirdeśau
|
बोधिपक्षधर्मनिर्देशाः
bodhipakṣadharmanirdeśāḥ
|
Vocative |
बोधिपक्षधर्मनिर्देश
bodhipakṣadharmanirdeśa
|
बोधिपक्षधर्मनिर्देशौ
bodhipakṣadharmanirdeśau
|
बोधिपक्षधर्मनिर्देशाः
bodhipakṣadharmanirdeśāḥ
|
Accusative |
बोधिपक्षधर्मनिर्देशम्
bodhipakṣadharmanirdeśam
|
बोधिपक्षधर्मनिर्देशौ
bodhipakṣadharmanirdeśau
|
बोधिपक्षधर्मनिर्देशान्
bodhipakṣadharmanirdeśān
|
Instrumental |
बोधिपक्षधर्मनिर्देशेन
bodhipakṣadharmanirdeśena
|
बोधिपक्षधर्मनिर्देशाभ्याम्
bodhipakṣadharmanirdeśābhyām
|
बोधिपक्षधर्मनिर्देशैः
bodhipakṣadharmanirdeśaiḥ
|
Dative |
बोधिपक्षधर्मनिर्देशाय
bodhipakṣadharmanirdeśāya
|
बोधिपक्षधर्मनिर्देशाभ्याम्
bodhipakṣadharmanirdeśābhyām
|
बोधिपक्षधर्मनिर्देशेभ्यः
bodhipakṣadharmanirdeśebhyaḥ
|
Ablative |
बोधिपक्षधर्मनिर्देशात्
bodhipakṣadharmanirdeśāt
|
बोधिपक्षधर्मनिर्देशाभ्याम्
bodhipakṣadharmanirdeśābhyām
|
बोधिपक्षधर्मनिर्देशेभ्यः
bodhipakṣadharmanirdeśebhyaḥ
|
Genitive |
बोधिपक्षधर्मनिर्देशस्य
bodhipakṣadharmanirdeśasya
|
बोधिपक्षधर्मनिर्देशयोः
bodhipakṣadharmanirdeśayoḥ
|
बोधिपक्षधर्मनिर्देशानाम्
bodhipakṣadharmanirdeśānām
|
Locative |
बोधिपक्षधर्मनिर्देशे
bodhipakṣadharmanirdeśe
|
बोधिपक्षधर्मनिर्देशयोः
bodhipakṣadharmanirdeśayoḥ
|
बोधिपक्षधर्मनिर्देशेषु
bodhipakṣadharmanirdeśeṣu
|