| Singular | Dual | Plural |
Nominativo |
बोधिपक्षधर्मनिर्देशः
bodhipakṣadharmanirdeśaḥ
|
बोधिपक्षधर्मनिर्देशौ
bodhipakṣadharmanirdeśau
|
बोधिपक्षधर्मनिर्देशाः
bodhipakṣadharmanirdeśāḥ
|
Vocativo |
बोधिपक्षधर्मनिर्देश
bodhipakṣadharmanirdeśa
|
बोधिपक्षधर्मनिर्देशौ
bodhipakṣadharmanirdeśau
|
बोधिपक्षधर्मनिर्देशाः
bodhipakṣadharmanirdeśāḥ
|
Acusativo |
बोधिपक्षधर्मनिर्देशम्
bodhipakṣadharmanirdeśam
|
बोधिपक्षधर्मनिर्देशौ
bodhipakṣadharmanirdeśau
|
बोधिपक्षधर्मनिर्देशान्
bodhipakṣadharmanirdeśān
|
Instrumental |
बोधिपक्षधर्मनिर्देशेन
bodhipakṣadharmanirdeśena
|
बोधिपक्षधर्मनिर्देशाभ्याम्
bodhipakṣadharmanirdeśābhyām
|
बोधिपक्षधर्मनिर्देशैः
bodhipakṣadharmanirdeśaiḥ
|
Dativo |
बोधिपक्षधर्मनिर्देशाय
bodhipakṣadharmanirdeśāya
|
बोधिपक्षधर्मनिर्देशाभ्याम्
bodhipakṣadharmanirdeśābhyām
|
बोधिपक्षधर्मनिर्देशेभ्यः
bodhipakṣadharmanirdeśebhyaḥ
|
Ablativo |
बोधिपक्षधर्मनिर्देशात्
bodhipakṣadharmanirdeśāt
|
बोधिपक्षधर्मनिर्देशाभ्याम्
bodhipakṣadharmanirdeśābhyām
|
बोधिपक्षधर्मनिर्देशेभ्यः
bodhipakṣadharmanirdeśebhyaḥ
|
Genitivo |
बोधिपक्षधर्मनिर्देशस्य
bodhipakṣadharmanirdeśasya
|
बोधिपक्षधर्मनिर्देशयोः
bodhipakṣadharmanirdeśayoḥ
|
बोधिपक्षधर्मनिर्देशानाम्
bodhipakṣadharmanirdeśānām
|
Locativo |
बोधिपक्षधर्मनिर्देशे
bodhipakṣadharmanirdeśe
|
बोधिपक्षधर्मनिर्देशयोः
bodhipakṣadharmanirdeśayoḥ
|
बोधिपक्षधर्मनिर्देशेषु
bodhipakṣadharmanirdeśeṣu
|