| Singular | Dual | Plural |
Nominative |
बोधिपक्षिकः
bodhipakṣikaḥ
|
बोधिपक्षिकौ
bodhipakṣikau
|
बोधिपक्षिकाः
bodhipakṣikāḥ
|
Vocative |
बोधिपक्षिक
bodhipakṣika
|
बोधिपक्षिकौ
bodhipakṣikau
|
बोधिपक्षिकाः
bodhipakṣikāḥ
|
Accusative |
बोधिपक्षिकम्
bodhipakṣikam
|
बोधिपक्षिकौ
bodhipakṣikau
|
बोधिपक्षिकान्
bodhipakṣikān
|
Instrumental |
बोधिपक्षिकेण
bodhipakṣikeṇa
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकैः
bodhipakṣikaiḥ
|
Dative |
बोधिपक्षिकाय
bodhipakṣikāya
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकेभ्यः
bodhipakṣikebhyaḥ
|
Ablative |
बोधिपक्षिकात्
bodhipakṣikāt
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकेभ्यः
bodhipakṣikebhyaḥ
|
Genitive |
बोधिपक्षिकस्य
bodhipakṣikasya
|
बोधिपक्षिकयोः
bodhipakṣikayoḥ
|
बोधिपक्षिकाणाम्
bodhipakṣikāṇām
|
Locative |
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिकयोः
bodhipakṣikayoḥ
|
बोधिपक्षिकेषु
bodhipakṣikeṣu
|