Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधिपक्षिक bodhipakṣika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधिपक्षिकः bodhipakṣikaḥ
बोधिपक्षिकौ bodhipakṣikau
बोधिपक्षिकाः bodhipakṣikāḥ
Vocativo बोधिपक्षिक bodhipakṣika
बोधिपक्षिकौ bodhipakṣikau
बोधिपक्षिकाः bodhipakṣikāḥ
Acusativo बोधिपक्षिकम् bodhipakṣikam
बोधिपक्षिकौ bodhipakṣikau
बोधिपक्षिकान् bodhipakṣikān
Instrumental बोधिपक्षिकेण bodhipakṣikeṇa
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकैः bodhipakṣikaiḥ
Dativo बोधिपक्षिकाय bodhipakṣikāya
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकेभ्यः bodhipakṣikebhyaḥ
Ablativo बोधिपक्षिकात् bodhipakṣikāt
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकेभ्यः bodhipakṣikebhyaḥ
Genitivo बोधिपक्षिकस्य bodhipakṣikasya
बोधिपक्षिकयोः bodhipakṣikayoḥ
बोधिपक्षिकाणाम् bodhipakṣikāṇām
Locativo बोधिपक्षिके bodhipakṣike
बोधिपक्षिकयोः bodhipakṣikayoḥ
बोधिपक्षिकेषु bodhipakṣikeṣu