Sanskrit tools

Sanskrit declension


Declension of बोधिपक्षिका bodhipakṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिपक्षिका bodhipakṣikā
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाः bodhipakṣikāḥ
Vocative बोधिपक्षिके bodhipakṣike
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाः bodhipakṣikāḥ
Accusative बोधिपक्षिकाम् bodhipakṣikām
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाः bodhipakṣikāḥ
Instrumental बोधिपक्षिकया bodhipakṣikayā
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकाभिः bodhipakṣikābhiḥ
Dative बोधिपक्षिकायै bodhipakṣikāyai
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकाभ्यः bodhipakṣikābhyaḥ
Ablative बोधिपक्षिकायाः bodhipakṣikāyāḥ
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकाभ्यः bodhipakṣikābhyaḥ
Genitive बोधिपक्षिकायाः bodhipakṣikāyāḥ
बोधिपक्षिकयोः bodhipakṣikayoḥ
बोधिपक्षिकाणाम् bodhipakṣikāṇām
Locative बोधिपक्षिकायाम् bodhipakṣikāyām
बोधिपक्षिकयोः bodhipakṣikayoḥ
बोधिपक्षिकासु bodhipakṣikāsu