| Singular | Dual | Plural |
Nominativo |
बोधिपक्षिका
bodhipakṣikā
|
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिकाः
bodhipakṣikāḥ
|
Vocativo |
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिकाः
bodhipakṣikāḥ
|
Acusativo |
बोधिपक्षिकाम्
bodhipakṣikām
|
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिकाः
bodhipakṣikāḥ
|
Instrumental |
बोधिपक्षिकया
bodhipakṣikayā
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकाभिः
bodhipakṣikābhiḥ
|
Dativo |
बोधिपक्षिकायै
bodhipakṣikāyai
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकाभ्यः
bodhipakṣikābhyaḥ
|
Ablativo |
बोधिपक्षिकायाः
bodhipakṣikāyāḥ
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकाभ्यः
bodhipakṣikābhyaḥ
|
Genitivo |
बोधिपक्षिकायाः
bodhipakṣikāyāḥ
|
बोधिपक्षिकयोः
bodhipakṣikayoḥ
|
बोधिपक्षिकाणाम्
bodhipakṣikāṇām
|
Locativo |
बोधिपक्षिकायाम्
bodhipakṣikāyām
|
बोधिपक्षिकयोः
bodhipakṣikayoḥ
|
बोधिपक्षिकासु
bodhipakṣikāsu
|