Sanskrit tools

Sanskrit declension


Declension of बोधिवृक्ष bodhivṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिवृक्षः bodhivṛkṣaḥ
बोधिवृक्षौ bodhivṛkṣau
बोधिवृक्षाः bodhivṛkṣāḥ
Vocative बोधिवृक्ष bodhivṛkṣa
बोधिवृक्षौ bodhivṛkṣau
बोधिवृक्षाः bodhivṛkṣāḥ
Accusative बोधिवृक्षम् bodhivṛkṣam
बोधिवृक्षौ bodhivṛkṣau
बोधिवृक्षान् bodhivṛkṣān
Instrumental बोधिवृक्षेण bodhivṛkṣeṇa
बोधिवृक्षाभ्याम् bodhivṛkṣābhyām
बोधिवृक्षैः bodhivṛkṣaiḥ
Dative बोधिवृक्षाय bodhivṛkṣāya
बोधिवृक्षाभ्याम् bodhivṛkṣābhyām
बोधिवृक्षेभ्यः bodhivṛkṣebhyaḥ
Ablative बोधिवृक्षात् bodhivṛkṣāt
बोधिवृक्षाभ्याम् bodhivṛkṣābhyām
बोधिवृक्षेभ्यः bodhivṛkṣebhyaḥ
Genitive बोधिवृक्षस्य bodhivṛkṣasya
बोधिवृक्षयोः bodhivṛkṣayoḥ
बोधिवृक्षाणाम् bodhivṛkṣāṇām
Locative बोधिवृक्षे bodhivṛkṣe
बोधिवृक्षयोः bodhivṛkṣayoḥ
बोधिवृक्षेषु bodhivṛkṣeṣu