| Singular | Dual | Plural |
Nominative |
बोधिवृक्षः
bodhivṛkṣaḥ
|
बोधिवृक्षौ
bodhivṛkṣau
|
बोधिवृक्षाः
bodhivṛkṣāḥ
|
Vocative |
बोधिवृक्ष
bodhivṛkṣa
|
बोधिवृक्षौ
bodhivṛkṣau
|
बोधिवृक्षाः
bodhivṛkṣāḥ
|
Accusative |
बोधिवृक्षम्
bodhivṛkṣam
|
बोधिवृक्षौ
bodhivṛkṣau
|
बोधिवृक्षान्
bodhivṛkṣān
|
Instrumental |
बोधिवृक्षेण
bodhivṛkṣeṇa
|
बोधिवृक्षाभ्याम्
bodhivṛkṣābhyām
|
बोधिवृक्षैः
bodhivṛkṣaiḥ
|
Dative |
बोधिवृक्षाय
bodhivṛkṣāya
|
बोधिवृक्षाभ्याम्
bodhivṛkṣābhyām
|
बोधिवृक्षेभ्यः
bodhivṛkṣebhyaḥ
|
Ablative |
बोधिवृक्षात्
bodhivṛkṣāt
|
बोधिवृक्षाभ्याम्
bodhivṛkṣābhyām
|
बोधिवृक्षेभ्यः
bodhivṛkṣebhyaḥ
|
Genitive |
बोधिवृक्षस्य
bodhivṛkṣasya
|
बोधिवृक्षयोः
bodhivṛkṣayoḥ
|
बोधिवृक्षाणाम्
bodhivṛkṣāṇām
|
Locative |
बोधिवृक्षे
bodhivṛkṣe
|
बोधिवृक्षयोः
bodhivṛkṣayoḥ
|
बोधिवृक्षेषु
bodhivṛkṣeṣu
|