| Singular | Dual | Plural |
Nominativo |
बोधिवृक्षः
bodhivṛkṣaḥ
|
बोधिवृक्षौ
bodhivṛkṣau
|
बोधिवृक्षाः
bodhivṛkṣāḥ
|
Vocativo |
बोधिवृक्ष
bodhivṛkṣa
|
बोधिवृक्षौ
bodhivṛkṣau
|
बोधिवृक्षाः
bodhivṛkṣāḥ
|
Acusativo |
बोधिवृक्षम्
bodhivṛkṣam
|
बोधिवृक्षौ
bodhivṛkṣau
|
बोधिवृक्षान्
bodhivṛkṣān
|
Instrumental |
बोधिवृक्षेण
bodhivṛkṣeṇa
|
बोधिवृक्षाभ्याम्
bodhivṛkṣābhyām
|
बोधिवृक्षैः
bodhivṛkṣaiḥ
|
Dativo |
बोधिवृक्षाय
bodhivṛkṣāya
|
बोधिवृक्षाभ्याम्
bodhivṛkṣābhyām
|
बोधिवृक्षेभ्यः
bodhivṛkṣebhyaḥ
|
Ablativo |
बोधिवृक्षात्
bodhivṛkṣāt
|
बोधिवृक्षाभ्याम्
bodhivṛkṣābhyām
|
बोधिवृक्षेभ्यः
bodhivṛkṣebhyaḥ
|
Genitivo |
बोधिवृक्षस्य
bodhivṛkṣasya
|
बोधिवृक्षयोः
bodhivṛkṣayoḥ
|
बोधिवृक्षाणाम्
bodhivṛkṣāṇām
|
Locativo |
बोधिवृक्षे
bodhivṛkṣe
|
बोधिवृक्षयोः
bodhivṛkṣayoḥ
|
बोधिवृक्षेषु
bodhivṛkṣeṣu
|