Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधिवृक्ष bodhivṛkṣa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधिवृक्षः bodhivṛkṣaḥ
बोधिवृक्षौ bodhivṛkṣau
बोधिवृक्षाः bodhivṛkṣāḥ
Vocativo बोधिवृक्ष bodhivṛkṣa
बोधिवृक्षौ bodhivṛkṣau
बोधिवृक्षाः bodhivṛkṣāḥ
Acusativo बोधिवृक्षम् bodhivṛkṣam
बोधिवृक्षौ bodhivṛkṣau
बोधिवृक्षान् bodhivṛkṣān
Instrumental बोधिवृक्षेण bodhivṛkṣeṇa
बोधिवृक्षाभ्याम् bodhivṛkṣābhyām
बोधिवृक्षैः bodhivṛkṣaiḥ
Dativo बोधिवृक्षाय bodhivṛkṣāya
बोधिवृक्षाभ्याम् bodhivṛkṣābhyām
बोधिवृक्षेभ्यः bodhivṛkṣebhyaḥ
Ablativo बोधिवृक्षात् bodhivṛkṣāt
बोधिवृक्षाभ्याम् bodhivṛkṣābhyām
बोधिवृक्षेभ्यः bodhivṛkṣebhyaḥ
Genitivo बोधिवृक्षस्य bodhivṛkṣasya
बोधिवृक्षयोः bodhivṛkṣayoḥ
बोधिवृक्षाणाम् bodhivṛkṣāṇām
Locativo बोधिवृक्षे bodhivṛkṣe
बोधिवृक्षयोः bodhivṛkṣayoḥ
बोधिवृक्षेषु bodhivṛkṣeṣu