Sanskrit tools

Sanskrit declension


Declension of बोधिसंघाराम bodhisaṁghārāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिसंघारामः bodhisaṁghārāmaḥ
बोधिसंघारामौ bodhisaṁghārāmau
बोधिसंघारामाः bodhisaṁghārāmāḥ
Vocative बोधिसंघाराम bodhisaṁghārāma
बोधिसंघारामौ bodhisaṁghārāmau
बोधिसंघारामाः bodhisaṁghārāmāḥ
Accusative बोधिसंघारामम् bodhisaṁghārāmam
बोधिसंघारामौ bodhisaṁghārāmau
बोधिसंघारामान् bodhisaṁghārāmān
Instrumental बोधिसंघारामेण bodhisaṁghārāmeṇa
बोधिसंघारामाभ्याम् bodhisaṁghārāmābhyām
बोधिसंघारामैः bodhisaṁghārāmaiḥ
Dative बोधिसंघारामाय bodhisaṁghārāmāya
बोधिसंघारामाभ्याम् bodhisaṁghārāmābhyām
बोधिसंघारामेभ्यः bodhisaṁghārāmebhyaḥ
Ablative बोधिसंघारामात् bodhisaṁghārāmāt
बोधिसंघारामाभ्याम् bodhisaṁghārāmābhyām
बोधिसंघारामेभ्यः bodhisaṁghārāmebhyaḥ
Genitive बोधिसंघारामस्य bodhisaṁghārāmasya
बोधिसंघारामयोः bodhisaṁghārāmayoḥ
बोधिसंघारामाणाम् bodhisaṁghārāmāṇām
Locative बोधिसंघारामे bodhisaṁghārāme
बोधिसंघारामयोः bodhisaṁghārāmayoḥ
बोधिसंघारामेषु bodhisaṁghārāmeṣu