| Singular | Dual | Plural |
Nominative |
बोधिसंघारामः
bodhisaṁghārāmaḥ
|
बोधिसंघारामौ
bodhisaṁghārāmau
|
बोधिसंघारामाः
bodhisaṁghārāmāḥ
|
Vocative |
बोधिसंघाराम
bodhisaṁghārāma
|
बोधिसंघारामौ
bodhisaṁghārāmau
|
बोधिसंघारामाः
bodhisaṁghārāmāḥ
|
Accusative |
बोधिसंघारामम्
bodhisaṁghārāmam
|
बोधिसंघारामौ
bodhisaṁghārāmau
|
बोधिसंघारामान्
bodhisaṁghārāmān
|
Instrumental |
बोधिसंघारामेण
bodhisaṁghārāmeṇa
|
बोधिसंघारामाभ्याम्
bodhisaṁghārāmābhyām
|
बोधिसंघारामैः
bodhisaṁghārāmaiḥ
|
Dative |
बोधिसंघारामाय
bodhisaṁghārāmāya
|
बोधिसंघारामाभ्याम्
bodhisaṁghārāmābhyām
|
बोधिसंघारामेभ्यः
bodhisaṁghārāmebhyaḥ
|
Ablative |
बोधिसंघारामात्
bodhisaṁghārāmāt
|
बोधिसंघारामाभ्याम्
bodhisaṁghārāmābhyām
|
बोधिसंघारामेभ्यः
bodhisaṁghārāmebhyaḥ
|
Genitive |
बोधिसंघारामस्य
bodhisaṁghārāmasya
|
बोधिसंघारामयोः
bodhisaṁghārāmayoḥ
|
बोधिसंघारामाणाम्
bodhisaṁghārāmāṇām
|
Locative |
बोधिसंघारामे
bodhisaṁghārāme
|
बोधिसंघारामयोः
bodhisaṁghārāmayoḥ
|
बोधिसंघारामेषु
bodhisaṁghārāmeṣu
|