| Singular | Dual | Plural |
Nominativo |
बोधिसंघारामः
bodhisaṁghārāmaḥ
|
बोधिसंघारामौ
bodhisaṁghārāmau
|
बोधिसंघारामाः
bodhisaṁghārāmāḥ
|
Vocativo |
बोधिसंघाराम
bodhisaṁghārāma
|
बोधिसंघारामौ
bodhisaṁghārāmau
|
बोधिसंघारामाः
bodhisaṁghārāmāḥ
|
Acusativo |
बोधिसंघारामम्
bodhisaṁghārāmam
|
बोधिसंघारामौ
bodhisaṁghārāmau
|
बोधिसंघारामान्
bodhisaṁghārāmān
|
Instrumental |
बोधिसंघारामेण
bodhisaṁghārāmeṇa
|
बोधिसंघारामाभ्याम्
bodhisaṁghārāmābhyām
|
बोधिसंघारामैः
bodhisaṁghārāmaiḥ
|
Dativo |
बोधिसंघारामाय
bodhisaṁghārāmāya
|
बोधिसंघारामाभ्याम्
bodhisaṁghārāmābhyām
|
बोधिसंघारामेभ्यः
bodhisaṁghārāmebhyaḥ
|
Ablativo |
बोधिसंघारामात्
bodhisaṁghārāmāt
|
बोधिसंघारामाभ्याम्
bodhisaṁghārāmābhyām
|
बोधिसंघारामेभ्यः
bodhisaṁghārāmebhyaḥ
|
Genitivo |
बोधिसंघारामस्य
bodhisaṁghārāmasya
|
बोधिसंघारामयोः
bodhisaṁghārāmayoḥ
|
बोधिसंघारामाणाम्
bodhisaṁghārāmāṇām
|
Locativo |
बोधिसंघारामे
bodhisaṁghārāme
|
बोधिसंघारामयोः
bodhisaṁghārāmayoḥ
|
बोधिसंघारामेषु
bodhisaṁghārāmeṣu
|