| Singular | Dual | Plural |
Nominative |
बोधिसत्त्वता
bodhisattvatā
|
बोधिसत्त्वते
bodhisattvate
|
बोधिसत्त्वताः
bodhisattvatāḥ
|
Vocative |
बोधिसत्त्वते
bodhisattvate
|
बोधिसत्त्वते
bodhisattvate
|
बोधिसत्त्वताः
bodhisattvatāḥ
|
Accusative |
बोधिसत्त्वताम्
bodhisattvatām
|
बोधिसत्त्वते
bodhisattvate
|
बोधिसत्त्वताः
bodhisattvatāḥ
|
Instrumental |
बोधिसत्त्वतया
bodhisattvatayā
|
बोधिसत्त्वताभ्याम्
bodhisattvatābhyām
|
बोधिसत्त्वताभिः
bodhisattvatābhiḥ
|
Dative |
बोधिसत्त्वतायै
bodhisattvatāyai
|
बोधिसत्त्वताभ्याम्
bodhisattvatābhyām
|
बोधिसत्त्वताभ्यः
bodhisattvatābhyaḥ
|
Ablative |
बोधिसत्त्वतायाः
bodhisattvatāyāḥ
|
बोधिसत्त्वताभ्याम्
bodhisattvatābhyām
|
बोधिसत्त्वताभ्यः
bodhisattvatābhyaḥ
|
Genitive |
बोधिसत्त्वतायाः
bodhisattvatāyāḥ
|
बोधिसत्त्वतयोः
bodhisattvatayoḥ
|
बोधिसत्त्वतानाम्
bodhisattvatānām
|
Locative |
बोधिसत्त्वतायाम्
bodhisattvatāyām
|
बोधिसत्त्वतयोः
bodhisattvatayoḥ
|
बोधिसत्त्वतासु
bodhisattvatāsu
|