Sanskrit tools

Sanskrit declension


Declension of बोधिसत्त्वता bodhisattvatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिसत्त्वता bodhisattvatā
बोधिसत्त्वते bodhisattvate
बोधिसत्त्वताः bodhisattvatāḥ
Vocative बोधिसत्त्वते bodhisattvate
बोधिसत्त्वते bodhisattvate
बोधिसत्त्वताः bodhisattvatāḥ
Accusative बोधिसत्त्वताम् bodhisattvatām
बोधिसत्त्वते bodhisattvate
बोधिसत्त्वताः bodhisattvatāḥ
Instrumental बोधिसत्त्वतया bodhisattvatayā
बोधिसत्त्वताभ्याम् bodhisattvatābhyām
बोधिसत्त्वताभिः bodhisattvatābhiḥ
Dative बोधिसत्त्वतायै bodhisattvatāyai
बोधिसत्त्वताभ्याम् bodhisattvatābhyām
बोधिसत्त्वताभ्यः bodhisattvatābhyaḥ
Ablative बोधिसत्त्वतायाः bodhisattvatāyāḥ
बोधिसत्त्वताभ्याम् bodhisattvatābhyām
बोधिसत्त्वताभ्यः bodhisattvatābhyaḥ
Genitive बोधिसत्त्वतायाः bodhisattvatāyāḥ
बोधिसत्त्वतयोः bodhisattvatayoḥ
बोधिसत्त्वतानाम् bodhisattvatānām
Locative बोधिसत्त्वतायाम् bodhisattvatāyām
बोधिसत्त्वतयोः bodhisattvatayoḥ
बोधिसत्त्वतासु bodhisattvatāsu