| Singular | Dual | Plural |
Nominativo |
बोधिसत्त्वता
bodhisattvatā
|
बोधिसत्त्वते
bodhisattvate
|
बोधिसत्त्वताः
bodhisattvatāḥ
|
Vocativo |
बोधिसत्त्वते
bodhisattvate
|
बोधिसत्त्वते
bodhisattvate
|
बोधिसत्त्वताः
bodhisattvatāḥ
|
Acusativo |
बोधिसत्त्वताम्
bodhisattvatām
|
बोधिसत्त्वते
bodhisattvate
|
बोधिसत्त्वताः
bodhisattvatāḥ
|
Instrumental |
बोधिसत्त्वतया
bodhisattvatayā
|
बोधिसत्त्वताभ्याम्
bodhisattvatābhyām
|
बोधिसत्त्वताभिः
bodhisattvatābhiḥ
|
Dativo |
बोधिसत्त्वतायै
bodhisattvatāyai
|
बोधिसत्त्वताभ्याम्
bodhisattvatābhyām
|
बोधिसत्त्वताभ्यः
bodhisattvatābhyaḥ
|
Ablativo |
बोधिसत्त्वतायाः
bodhisattvatāyāḥ
|
बोधिसत्त्वताभ्याम्
bodhisattvatābhyām
|
बोधिसत्त्वताभ्यः
bodhisattvatābhyaḥ
|
Genitivo |
बोधिसत्त्वतायाः
bodhisattvatāyāḥ
|
बोधिसत्त्वतयोः
bodhisattvatayoḥ
|
बोधिसत्त्वतानाम्
bodhisattvatānām
|
Locativo |
बोधिसत्त्वतायाम्
bodhisattvatāyām
|
बोधिसत्त्वतयोः
bodhisattvatayoḥ
|
बोधिसत्त्वतासु
bodhisattvatāsu
|