Sanskrit tools

Sanskrit declension


Declension of बोधिता bodhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिता bodhitā
बोधिते bodhite
बोधिताः bodhitāḥ
Vocative बोधिते bodhite
बोधिते bodhite
बोधिताः bodhitāḥ
Accusative बोधिताम् bodhitām
बोधिते bodhite
बोधिताः bodhitāḥ
Instrumental बोधितया bodhitayā
बोधिताभ्याम् bodhitābhyām
बोधिताभिः bodhitābhiḥ
Dative बोधितायै bodhitāyai
बोधिताभ्याम् bodhitābhyām
बोधिताभ्यः bodhitābhyaḥ
Ablative बोधितायाः bodhitāyāḥ
बोधिताभ्याम् bodhitābhyām
बोधिताभ्यः bodhitābhyaḥ
Genitive बोधितायाः bodhitāyāḥ
बोधितयोः bodhitayoḥ
बोधितानाम् bodhitānām
Locative बोधितायाम् bodhitāyām
बोधितयोः bodhitayoḥ
बोधितासु bodhitāsu