Singular | Dual | Plural | |
Nominativo |
बोधिता
bodhitā |
बोधिते
bodhite |
बोधिताः
bodhitāḥ |
Vocativo |
बोधिते
bodhite |
बोधिते
bodhite |
बोधिताः
bodhitāḥ |
Acusativo |
बोधिताम्
bodhitām |
बोधिते
bodhite |
बोधिताः
bodhitāḥ |
Instrumental |
बोधितया
bodhitayā |
बोधिताभ्याम्
bodhitābhyām |
बोधिताभिः
bodhitābhiḥ |
Dativo |
बोधितायै
bodhitāyai |
बोधिताभ्याम्
bodhitābhyām |
बोधिताभ्यः
bodhitābhyaḥ |
Ablativo |
बोधितायाः
bodhitāyāḥ |
बोधिताभ्याम्
bodhitābhyām |
बोधिताभ्यः
bodhitābhyaḥ |
Genitivo |
बोधितायाः
bodhitāyāḥ |
बोधितयोः
bodhitayoḥ |
बोधितानाम्
bodhitānām |
Locativo |
बोधितायाम्
bodhitāyām |
बोधितयोः
bodhitayoḥ |
बोधितासु
bodhitāsu |