Sanskrit tools

Sanskrit declension


Declension of बृहत्कथामञ्जरी bṛhatkathāmañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहत्कथामञ्जरी bṛhatkathāmañjarī
बृहत्कथामञ्जर्यौ bṛhatkathāmañjaryau
बृहत्कथामञ्जर्यः bṛhatkathāmañjaryaḥ
Vocative बृहत्कथामञ्जरि bṛhatkathāmañjari
बृहत्कथामञ्जर्यौ bṛhatkathāmañjaryau
बृहत्कथामञ्जर्यः bṛhatkathāmañjaryaḥ
Accusative बृहत्कथामञ्जरीम् bṛhatkathāmañjarīm
बृहत्कथामञ्जर्यौ bṛhatkathāmañjaryau
बृहत्कथामञ्जरीः bṛhatkathāmañjarīḥ
Instrumental बृहत्कथामञ्जर्या bṛhatkathāmañjaryā
बृहत्कथामञ्जरीभ्याम् bṛhatkathāmañjarībhyām
बृहत्कथामञ्जरीभिः bṛhatkathāmañjarībhiḥ
Dative बृहत्कथामञ्जर्यै bṛhatkathāmañjaryai
बृहत्कथामञ्जरीभ्याम् bṛhatkathāmañjarībhyām
बृहत्कथामञ्जरीभ्यः bṛhatkathāmañjarībhyaḥ
Ablative बृहत्कथामञ्जर्याः bṛhatkathāmañjaryāḥ
बृहत्कथामञ्जरीभ्याम् bṛhatkathāmañjarībhyām
बृहत्कथामञ्जरीभ्यः bṛhatkathāmañjarībhyaḥ
Genitive बृहत्कथामञ्जर्याः bṛhatkathāmañjaryāḥ
बृहत्कथामञ्जर्योः bṛhatkathāmañjaryoḥ
बृहत्कथामञ्जरीणाम् bṛhatkathāmañjarīṇām
Locative बृहत्कथामञ्जर्याम् bṛhatkathāmañjaryām
बृहत्कथामञ्जर्योः bṛhatkathāmañjaryoḥ
बृहत्कथामञ्जरीषु bṛhatkathāmañjarīṣu