| Singular | Dual | Plural |
Nominative |
बृहत्कथाविवरणः
bṛhatkathāvivaraṇaḥ
|
बृहत्कथाविवरणौ
bṛhatkathāvivaraṇau
|
बृहत्कथाविवरणाः
bṛhatkathāvivaraṇāḥ
|
Vocative |
बृहत्कथाविवरण
bṛhatkathāvivaraṇa
|
बृहत्कथाविवरणौ
bṛhatkathāvivaraṇau
|
बृहत्कथाविवरणाः
bṛhatkathāvivaraṇāḥ
|
Accusative |
बृहत्कथाविवरणम्
bṛhatkathāvivaraṇam
|
बृहत्कथाविवरणौ
bṛhatkathāvivaraṇau
|
बृहत्कथाविवरणान्
bṛhatkathāvivaraṇān
|
Instrumental |
बृहत्कथाविवरणेन
bṛhatkathāvivaraṇena
|
बृहत्कथाविवरणाभ्याम्
bṛhatkathāvivaraṇābhyām
|
बृहत्कथाविवरणैः
bṛhatkathāvivaraṇaiḥ
|
Dative |
बृहत्कथाविवरणाय
bṛhatkathāvivaraṇāya
|
बृहत्कथाविवरणाभ्याम्
bṛhatkathāvivaraṇābhyām
|
बृहत्कथाविवरणेभ्यः
bṛhatkathāvivaraṇebhyaḥ
|
Ablative |
बृहत्कथाविवरणात्
bṛhatkathāvivaraṇāt
|
बृहत्कथाविवरणाभ्याम्
bṛhatkathāvivaraṇābhyām
|
बृहत्कथाविवरणेभ्यः
bṛhatkathāvivaraṇebhyaḥ
|
Genitive |
बृहत्कथाविवरणस्य
bṛhatkathāvivaraṇasya
|
बृहत्कथाविवरणयोः
bṛhatkathāvivaraṇayoḥ
|
बृहत्कथाविवरणानाम्
bṛhatkathāvivaraṇānām
|
Locative |
बृहत्कथाविवरणे
bṛhatkathāvivaraṇe
|
बृहत्कथाविवरणयोः
bṛhatkathāvivaraṇayoḥ
|
बृहत्कथाविवरणेषु
bṛhatkathāvivaraṇeṣu
|