Sanskrit tools

Sanskrit declension


Declension of बृहत्कथाविवरण bṛhatkathāvivaraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कथाविवरणः bṛhatkathāvivaraṇaḥ
बृहत्कथाविवरणौ bṛhatkathāvivaraṇau
बृहत्कथाविवरणाः bṛhatkathāvivaraṇāḥ
Vocative बृहत्कथाविवरण bṛhatkathāvivaraṇa
बृहत्कथाविवरणौ bṛhatkathāvivaraṇau
बृहत्कथाविवरणाः bṛhatkathāvivaraṇāḥ
Accusative बृहत्कथाविवरणम् bṛhatkathāvivaraṇam
बृहत्कथाविवरणौ bṛhatkathāvivaraṇau
बृहत्कथाविवरणान् bṛhatkathāvivaraṇān
Instrumental बृहत्कथाविवरणेन bṛhatkathāvivaraṇena
बृहत्कथाविवरणाभ्याम् bṛhatkathāvivaraṇābhyām
बृहत्कथाविवरणैः bṛhatkathāvivaraṇaiḥ
Dative बृहत्कथाविवरणाय bṛhatkathāvivaraṇāya
बृहत्कथाविवरणाभ्याम् bṛhatkathāvivaraṇābhyām
बृहत्कथाविवरणेभ्यः bṛhatkathāvivaraṇebhyaḥ
Ablative बृहत्कथाविवरणात् bṛhatkathāvivaraṇāt
बृहत्कथाविवरणाभ्याम् bṛhatkathāvivaraṇābhyām
बृहत्कथाविवरणेभ्यः bṛhatkathāvivaraṇebhyaḥ
Genitive बृहत्कथाविवरणस्य bṛhatkathāvivaraṇasya
बृहत्कथाविवरणयोः bṛhatkathāvivaraṇayoḥ
बृहत्कथाविवरणानाम् bṛhatkathāvivaraṇānām
Locative बृहत्कथाविवरणे bṛhatkathāvivaraṇe
बृहत्कथाविवरणयोः bṛhatkathāvivaraṇayoḥ
बृहत्कथाविवरणेषु bṛhatkathāvivaraṇeṣu