| Singular | Dual | Plural |
Nominativo |
बृहत्कथाविवरणः
bṛhatkathāvivaraṇaḥ
|
बृहत्कथाविवरणौ
bṛhatkathāvivaraṇau
|
बृहत्कथाविवरणाः
bṛhatkathāvivaraṇāḥ
|
Vocativo |
बृहत्कथाविवरण
bṛhatkathāvivaraṇa
|
बृहत्कथाविवरणौ
bṛhatkathāvivaraṇau
|
बृहत्कथाविवरणाः
bṛhatkathāvivaraṇāḥ
|
Acusativo |
बृहत्कथाविवरणम्
bṛhatkathāvivaraṇam
|
बृहत्कथाविवरणौ
bṛhatkathāvivaraṇau
|
बृहत्कथाविवरणान्
bṛhatkathāvivaraṇān
|
Instrumental |
बृहत्कथाविवरणेन
bṛhatkathāvivaraṇena
|
बृहत्कथाविवरणाभ्याम्
bṛhatkathāvivaraṇābhyām
|
बृहत्कथाविवरणैः
bṛhatkathāvivaraṇaiḥ
|
Dativo |
बृहत्कथाविवरणाय
bṛhatkathāvivaraṇāya
|
बृहत्कथाविवरणाभ्याम्
bṛhatkathāvivaraṇābhyām
|
बृहत्कथाविवरणेभ्यः
bṛhatkathāvivaraṇebhyaḥ
|
Ablativo |
बृहत्कथाविवरणात्
bṛhatkathāvivaraṇāt
|
बृहत्कथाविवरणाभ्याम्
bṛhatkathāvivaraṇābhyām
|
बृहत्कथाविवरणेभ्यः
bṛhatkathāvivaraṇebhyaḥ
|
Genitivo |
बृहत्कथाविवरणस्य
bṛhatkathāvivaraṇasya
|
बृहत्कथाविवरणयोः
bṛhatkathāvivaraṇayoḥ
|
बृहत्कथाविवरणानाम्
bṛhatkathāvivaraṇānām
|
Locativo |
बृहत्कथाविवरणे
bṛhatkathāvivaraṇe
|
बृहत्कथाविवरणयोः
bṛhatkathāvivaraṇayoḥ
|
बृहत्कथाविवरणेषु
bṛhatkathāvivaraṇeṣu
|