| Singular | Dual | Plural |
Nominative |
बृहत्कर्मा
bṛhatkarmā
|
बृहत्कर्माणौ
bṛhatkarmāṇau
|
बृहत्कर्माणः
bṛhatkarmāṇaḥ
|
Vocative |
बृहत्कर्मन्
bṛhatkarman
|
बृहत्कर्माणौ
bṛhatkarmāṇau
|
बृहत्कर्माणः
bṛhatkarmāṇaḥ
|
Accusative |
बृहत्कर्माणम्
bṛhatkarmāṇam
|
बृहत्कर्माणौ
bṛhatkarmāṇau
|
बृहत्कर्मणः
bṛhatkarmaṇaḥ
|
Instrumental |
बृहत्कर्मणा
bṛhatkarmaṇā
|
बृहत्कर्मभ्याम्
bṛhatkarmabhyām
|
बृहत्कर्मभिः
bṛhatkarmabhiḥ
|
Dative |
बृहत्कर्मणे
bṛhatkarmaṇe
|
बृहत्कर्मभ्याम्
bṛhatkarmabhyām
|
बृहत्कर्मभ्यः
bṛhatkarmabhyaḥ
|
Ablative |
बृहत्कर्मणः
bṛhatkarmaṇaḥ
|
बृहत्कर्मभ्याम्
bṛhatkarmabhyām
|
बृहत्कर्मभ्यः
bṛhatkarmabhyaḥ
|
Genitive |
बृहत्कर्मणः
bṛhatkarmaṇaḥ
|
बृहत्कर्मणोः
bṛhatkarmaṇoḥ
|
बृहत्कर्मणाम्
bṛhatkarmaṇām
|
Locative |
बृहत्कर्मणि
bṛhatkarmaṇi
|
बृहत्कर्मणोः
bṛhatkarmaṇoḥ
|
बृहत्कर्मसु
bṛhatkarmasu
|