Sanskrit tools

Sanskrit declension


Declension of बृहत्कर्मन् bṛhatkarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative बृहत्कर्मा bṛhatkarmā
बृहत्कर्माणौ bṛhatkarmāṇau
बृहत्कर्माणः bṛhatkarmāṇaḥ
Vocative बृहत्कर्मन् bṛhatkarman
बृहत्कर्माणौ bṛhatkarmāṇau
बृहत्कर्माणः bṛhatkarmāṇaḥ
Accusative बृहत्कर्माणम् bṛhatkarmāṇam
बृहत्कर्माणौ bṛhatkarmāṇau
बृहत्कर्मणः bṛhatkarmaṇaḥ
Instrumental बृहत्कर्मणा bṛhatkarmaṇā
बृहत्कर्मभ्याम् bṛhatkarmabhyām
बृहत्कर्मभिः bṛhatkarmabhiḥ
Dative बृहत्कर्मणे bṛhatkarmaṇe
बृहत्कर्मभ्याम् bṛhatkarmabhyām
बृहत्कर्मभ्यः bṛhatkarmabhyaḥ
Ablative बृहत्कर्मणः bṛhatkarmaṇaḥ
बृहत्कर्मभ्याम् bṛhatkarmabhyām
बृहत्कर्मभ्यः bṛhatkarmabhyaḥ
Genitive बृहत्कर्मणः bṛhatkarmaṇaḥ
बृहत्कर्मणोः bṛhatkarmaṇoḥ
बृहत्कर्मणाम् bṛhatkarmaṇām
Locative बृहत्कर्मणि bṛhatkarmaṇi
बृहत्कर्मणोः bṛhatkarmaṇoḥ
बृहत्कर्मसु bṛhatkarmasu