Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहत्कर्मन् bṛhatkarman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo बृहत्कर्मा bṛhatkarmā
बृहत्कर्माणौ bṛhatkarmāṇau
बृहत्कर्माणः bṛhatkarmāṇaḥ
Vocativo बृहत्कर्मन् bṛhatkarman
बृहत्कर्माणौ bṛhatkarmāṇau
बृहत्कर्माणः bṛhatkarmāṇaḥ
Acusativo बृहत्कर्माणम् bṛhatkarmāṇam
बृहत्कर्माणौ bṛhatkarmāṇau
बृहत्कर्मणः bṛhatkarmaṇaḥ
Instrumental बृहत्कर्मणा bṛhatkarmaṇā
बृहत्कर्मभ्याम् bṛhatkarmabhyām
बृहत्कर्मभिः bṛhatkarmabhiḥ
Dativo बृहत्कर्मणे bṛhatkarmaṇe
बृहत्कर्मभ्याम् bṛhatkarmabhyām
बृहत्कर्मभ्यः bṛhatkarmabhyaḥ
Ablativo बृहत्कर्मणः bṛhatkarmaṇaḥ
बृहत्कर्मभ्याम् bṛhatkarmabhyām
बृहत्कर्मभ्यः bṛhatkarmabhyaḥ
Genitivo बृहत्कर्मणः bṛhatkarmaṇaḥ
बृहत्कर्मणोः bṛhatkarmaṇoḥ
बृहत्कर्मणाम् bṛhatkarmaṇām
Locativo बृहत्कर्मणि bṛhatkarmaṇi
बृहत्कर्मणोः bṛhatkarmaṇoḥ
बृहत्कर्मसु bṛhatkarmasu