Sanskrit tools

Sanskrit declension


Declension of बृहत्काय bṛhatkāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कायः bṛhatkāyaḥ
बृहत्कायौ bṛhatkāyau
बृहत्कायाः bṛhatkāyāḥ
Vocative बृहत्काय bṛhatkāya
बृहत्कायौ bṛhatkāyau
बृहत्कायाः bṛhatkāyāḥ
Accusative बृहत्कायम् bṛhatkāyam
बृहत्कायौ bṛhatkāyau
बृहत्कायान् bṛhatkāyān
Instrumental बृहत्कायेन bṛhatkāyena
बृहत्कायाभ्याम् bṛhatkāyābhyām
बृहत्कायैः bṛhatkāyaiḥ
Dative बृहत्कायाय bṛhatkāyāya
बृहत्कायाभ्याम् bṛhatkāyābhyām
बृहत्कायेभ्यः bṛhatkāyebhyaḥ
Ablative बृहत्कायात् bṛhatkāyāt
बृहत्कायाभ्याम् bṛhatkāyābhyām
बृहत्कायेभ्यः bṛhatkāyebhyaḥ
Genitive बृहत्कायस्य bṛhatkāyasya
बृहत्काययोः bṛhatkāyayoḥ
बृहत्कायानाम् bṛhatkāyānām
Locative बृहत्काये bṛhatkāye
बृहत्काययोः bṛhatkāyayoḥ
बृहत्कायेषु bṛhatkāyeṣu