| Singular | Dual | Plural |
Nominativo |
बृहत्कायः
bṛhatkāyaḥ
|
बृहत्कायौ
bṛhatkāyau
|
बृहत्कायाः
bṛhatkāyāḥ
|
Vocativo |
बृहत्काय
bṛhatkāya
|
बृहत्कायौ
bṛhatkāyau
|
बृहत्कायाः
bṛhatkāyāḥ
|
Acusativo |
बृहत्कायम्
bṛhatkāyam
|
बृहत्कायौ
bṛhatkāyau
|
बृहत्कायान्
bṛhatkāyān
|
Instrumental |
बृहत्कायेन
bṛhatkāyena
|
बृहत्कायाभ्याम्
bṛhatkāyābhyām
|
बृहत्कायैः
bṛhatkāyaiḥ
|
Dativo |
बृहत्कायाय
bṛhatkāyāya
|
बृहत्कायाभ्याम्
bṛhatkāyābhyām
|
बृहत्कायेभ्यः
bṛhatkāyebhyaḥ
|
Ablativo |
बृहत्कायात्
bṛhatkāyāt
|
बृहत्कायाभ्याम्
bṛhatkāyābhyām
|
बृहत्कायेभ्यः
bṛhatkāyebhyaḥ
|
Genitivo |
बृहत्कायस्य
bṛhatkāyasya
|
बृहत्काययोः
bṛhatkāyayoḥ
|
बृहत्कायानाम्
bṛhatkāyānām
|
Locativo |
बृहत्काये
bṛhatkāye
|
बृहत्काययोः
bṛhatkāyayoḥ
|
बृहत्कायेषु
bṛhatkāyeṣu
|