Sanskrit tools

Sanskrit declension


Declension of बृहत्कुक्षि bṛhatkukṣi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कुक्षिः bṛhatkukṣiḥ
बृहत्कुक्षी bṛhatkukṣī
बृहत्कुक्षयः bṛhatkukṣayaḥ
Vocative बृहत्कुक्षे bṛhatkukṣe
बृहत्कुक्षी bṛhatkukṣī
बृहत्कुक्षयः bṛhatkukṣayaḥ
Accusative बृहत्कुक्षिम् bṛhatkukṣim
बृहत्कुक्षी bṛhatkukṣī
बृहत्कुक्षीन् bṛhatkukṣīn
Instrumental बृहत्कुक्षिणा bṛhatkukṣiṇā
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभिः bṛhatkukṣibhiḥ
Dative बृहत्कुक्षये bṛhatkukṣaye
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभ्यः bṛhatkukṣibhyaḥ
Ablative बृहत्कुक्षेः bṛhatkukṣeḥ
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभ्यः bṛhatkukṣibhyaḥ
Genitive बृहत्कुक्षेः bṛhatkukṣeḥ
बृहत्कुक्ष्योः bṛhatkukṣyoḥ
बृहत्कुक्षीणाम् bṛhatkukṣīṇām
Locative बृहत्कुक्षौ bṛhatkukṣau
बृहत्कुक्ष्योः bṛhatkukṣyoḥ
बृहत्कुक्षिषु bṛhatkukṣiṣu