Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्कुक्षि bṛhatkukṣi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहत्कुक्षिः bṛhatkukṣiḥ
बृहत्कुक्षी bṛhatkukṣī
बृहत्कुक्षयः bṛhatkukṣayaḥ
Vocativo बृहत्कुक्षे bṛhatkukṣe
बृहत्कुक्षी bṛhatkukṣī
बृहत्कुक्षयः bṛhatkukṣayaḥ
Acusativo बृहत्कुक्षिम् bṛhatkukṣim
बृहत्कुक्षी bṛhatkukṣī
बृहत्कुक्षीन् bṛhatkukṣīn
Instrumental बृहत्कुक्षिणा bṛhatkukṣiṇā
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभिः bṛhatkukṣibhiḥ
Dativo बृहत्कुक्षये bṛhatkukṣaye
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभ्यः bṛhatkukṣibhyaḥ
Ablativo बृहत्कुक्षेः bṛhatkukṣeḥ
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभ्यः bṛhatkukṣibhyaḥ
Genitivo बृहत्कुक्षेः bṛhatkukṣeḥ
बृहत्कुक्ष्योः bṛhatkukṣyoḥ
बृहत्कुक्षीणाम् bṛhatkukṣīṇām
Locativo बृहत्कुक्षौ bṛhatkukṣau
बृहत्कुक्ष्योः bṛhatkukṣyoḥ
बृहत्कुक्षिषु bṛhatkukṣiṣu