Sanskrit tools

Sanskrit declension


Declension of बृहत्कृष्णगणोद्देशदीपिका bṛhatkṛṣṇagaṇoddeśadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कृष्णगणोद्देशदीपिका bṛhatkṛṣṇagaṇoddeśadīpikā
बृहत्कृष्णगणोद्देशदीपिके bṛhatkṛṣṇagaṇoddeśadīpike
बृहत्कृष्णगणोद्देशदीपिकाः bṛhatkṛṣṇagaṇoddeśadīpikāḥ
Vocative बृहत्कृष्णगणोद्देशदीपिके bṛhatkṛṣṇagaṇoddeśadīpike
बृहत्कृष्णगणोद्देशदीपिके bṛhatkṛṣṇagaṇoddeśadīpike
बृहत्कृष्णगणोद्देशदीपिकाः bṛhatkṛṣṇagaṇoddeśadīpikāḥ
Accusative बृहत्कृष्णगणोद्देशदीपिकाम् bṛhatkṛṣṇagaṇoddeśadīpikām
बृहत्कृष्णगणोद्देशदीपिके bṛhatkṛṣṇagaṇoddeśadīpike
बृहत्कृष्णगणोद्देशदीपिकाः bṛhatkṛṣṇagaṇoddeśadīpikāḥ
Instrumental बृहत्कृष्णगणोद्देशदीपिकया bṛhatkṛṣṇagaṇoddeśadīpikayā
बृहत्कृष्णगणोद्देशदीपिकाभ्याम् bṛhatkṛṣṇagaṇoddeśadīpikābhyām
बृहत्कृष्णगणोद्देशदीपिकाभिः bṛhatkṛṣṇagaṇoddeśadīpikābhiḥ
Dative बृहत्कृष्णगणोद्देशदीपिकायै bṛhatkṛṣṇagaṇoddeśadīpikāyai
बृहत्कृष्णगणोद्देशदीपिकाभ्याम् bṛhatkṛṣṇagaṇoddeśadīpikābhyām
बृहत्कृष्णगणोद्देशदीपिकाभ्यः bṛhatkṛṣṇagaṇoddeśadīpikābhyaḥ
Ablative बृहत्कृष्णगणोद्देशदीपिकायाः bṛhatkṛṣṇagaṇoddeśadīpikāyāḥ
बृहत्कृष्णगणोद्देशदीपिकाभ्याम् bṛhatkṛṣṇagaṇoddeśadīpikābhyām
बृहत्कृष्णगणोद्देशदीपिकाभ्यः bṛhatkṛṣṇagaṇoddeśadīpikābhyaḥ
Genitive बृहत्कृष्णगणोद्देशदीपिकायाः bṛhatkṛṣṇagaṇoddeśadīpikāyāḥ
बृहत्कृष्णगणोद्देशदीपिकयोः bṛhatkṛṣṇagaṇoddeśadīpikayoḥ
बृहत्कृष्णगणोद्देशदीपिकानाम् bṛhatkṛṣṇagaṇoddeśadīpikānām
Locative बृहत्कृष्णगणोद्देशदीपिकायाम् bṛhatkṛṣṇagaṇoddeśadīpikāyām
बृहत्कृष्णगणोद्देशदीपिकयोः bṛhatkṛṣṇagaṇoddeśadīpikayoḥ
बृहत्कृष्णगणोद्देशदीपिकासु bṛhatkṛṣṇagaṇoddeśadīpikāsu