| Singular | Dual | Plural |
Nominativo |
बृहत्कृष्णगणोद्देशदीपिका
bṛhatkṛṣṇagaṇoddeśadīpikā
|
बृहत्कृष्णगणोद्देशदीपिके
bṛhatkṛṣṇagaṇoddeśadīpike
|
बृहत्कृष्णगणोद्देशदीपिकाः
bṛhatkṛṣṇagaṇoddeśadīpikāḥ
|
Vocativo |
बृहत्कृष्णगणोद्देशदीपिके
bṛhatkṛṣṇagaṇoddeśadīpike
|
बृहत्कृष्णगणोद्देशदीपिके
bṛhatkṛṣṇagaṇoddeśadīpike
|
बृहत्कृष्णगणोद्देशदीपिकाः
bṛhatkṛṣṇagaṇoddeśadīpikāḥ
|
Acusativo |
बृहत्कृष्णगणोद्देशदीपिकाम्
bṛhatkṛṣṇagaṇoddeśadīpikām
|
बृहत्कृष्णगणोद्देशदीपिके
bṛhatkṛṣṇagaṇoddeśadīpike
|
बृहत्कृष्णगणोद्देशदीपिकाः
bṛhatkṛṣṇagaṇoddeśadīpikāḥ
|
Instrumental |
बृहत्कृष्णगणोद्देशदीपिकया
bṛhatkṛṣṇagaṇoddeśadīpikayā
|
बृहत्कृष्णगणोद्देशदीपिकाभ्याम्
bṛhatkṛṣṇagaṇoddeśadīpikābhyām
|
बृहत्कृष्णगणोद्देशदीपिकाभिः
bṛhatkṛṣṇagaṇoddeśadīpikābhiḥ
|
Dativo |
बृहत्कृष्णगणोद्देशदीपिकायै
bṛhatkṛṣṇagaṇoddeśadīpikāyai
|
बृहत्कृष्णगणोद्देशदीपिकाभ्याम्
bṛhatkṛṣṇagaṇoddeśadīpikābhyām
|
बृहत्कृष्णगणोद्देशदीपिकाभ्यः
bṛhatkṛṣṇagaṇoddeśadīpikābhyaḥ
|
Ablativo |
बृहत्कृष्णगणोद्देशदीपिकायाः
bṛhatkṛṣṇagaṇoddeśadīpikāyāḥ
|
बृहत्कृष्णगणोद्देशदीपिकाभ्याम्
bṛhatkṛṣṇagaṇoddeśadīpikābhyām
|
बृहत्कृष्णगणोद्देशदीपिकाभ्यः
bṛhatkṛṣṇagaṇoddeśadīpikābhyaḥ
|
Genitivo |
बृहत्कृष्णगणोद्देशदीपिकायाः
bṛhatkṛṣṇagaṇoddeśadīpikāyāḥ
|
बृहत्कृष्णगणोद्देशदीपिकयोः
bṛhatkṛṣṇagaṇoddeśadīpikayoḥ
|
बृहत्कृष्णगणोद्देशदीपिकानाम्
bṛhatkṛṣṇagaṇoddeśadīpikānām
|
Locativo |
बृहत्कृष्णगणोद्देशदीपिकायाम्
bṛhatkṛṣṇagaṇoddeśadīpikāyām
|
बृहत्कृष्णगणोद्देशदीपिकयोः
bṛhatkṛṣṇagaṇoddeśadīpikayoḥ
|
बृहत्कृष्णगणोद्देशदीपिकासु
bṛhatkṛṣṇagaṇoddeśadīpikāsu
|