Sanskrit tools

Sanskrit declension


Declension of बृहत्केत्वी bṛhatketvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहत्केत्वी bṛhatketvī
बृहत्केत्व्यौ bṛhatketvyau
बृहत्केत्व्यः bṛhatketvyaḥ
Vocative बृहत्केत्वि bṛhatketvi
बृहत्केत्व्यौ bṛhatketvyau
बृहत्केत्व्यः bṛhatketvyaḥ
Accusative बृहत्केत्वीम् bṛhatketvīm
बृहत्केत्व्यौ bṛhatketvyau
बृहत्केत्वीः bṛhatketvīḥ
Instrumental बृहत्केत्व्या bṛhatketvyā
बृहत्केत्वीभ्याम् bṛhatketvībhyām
बृहत्केत्वीभिः bṛhatketvībhiḥ
Dative बृहत्केत्व्यै bṛhatketvyai
बृहत्केत्वीभ्याम् bṛhatketvībhyām
बृहत्केत्वीभ्यः bṛhatketvībhyaḥ
Ablative बृहत्केत्व्याः bṛhatketvyāḥ
बृहत्केत्वीभ्याम् bṛhatketvībhyām
बृहत्केत्वीभ्यः bṛhatketvībhyaḥ
Genitive बृहत्केत्व्याः bṛhatketvyāḥ
बृहत्केत्व्योः bṛhatketvyoḥ
बृहत्केत्वीनाम् bṛhatketvīnām
Locative बृहत्केत्व्याम् bṛhatketvyām
बृहत्केत्व्योः bṛhatketvyoḥ
बृहत्केत्वीषु bṛhatketvīṣu