| Singular | Dual | Plural |
Nominative |
बृहत्कोशातकी
bṛhatkośātakī
|
बृहत्कोशातक्यौ
bṛhatkośātakyau
|
बृहत्कोशातक्यः
bṛhatkośātakyaḥ
|
Vocative |
बृहत्कोशातकि
bṛhatkośātaki
|
बृहत्कोशातक्यौ
bṛhatkośātakyau
|
बृहत्कोशातक्यः
bṛhatkośātakyaḥ
|
Accusative |
बृहत्कोशातकीम्
bṛhatkośātakīm
|
बृहत्कोशातक्यौ
bṛhatkośātakyau
|
बृहत्कोशातकीः
bṛhatkośātakīḥ
|
Instrumental |
बृहत्कोशातक्या
bṛhatkośātakyā
|
बृहत्कोशातकीभ्याम्
bṛhatkośātakībhyām
|
बृहत्कोशातकीभिः
bṛhatkośātakībhiḥ
|
Dative |
बृहत्कोशातक्यै
bṛhatkośātakyai
|
बृहत्कोशातकीभ्याम्
bṛhatkośātakībhyām
|
बृहत्कोशातकीभ्यः
bṛhatkośātakībhyaḥ
|
Ablative |
बृहत्कोशातक्याः
bṛhatkośātakyāḥ
|
बृहत्कोशातकीभ्याम्
bṛhatkośātakībhyām
|
बृहत्कोशातकीभ्यः
bṛhatkośātakībhyaḥ
|
Genitive |
बृहत्कोशातक्याः
bṛhatkośātakyāḥ
|
बृहत्कोशातक्योः
bṛhatkośātakyoḥ
|
बृहत्कोशातकीनाम्
bṛhatkośātakīnām
|
Locative |
बृहत्कोशातक्याम्
bṛhatkośātakyām
|
बृहत्कोशातक्योः
bṛhatkośātakyoḥ
|
बृहत्कोशातकीषु
bṛhatkośātakīṣu
|