Sanskrit tools

Sanskrit declension


Declension of बृहत्कौस्तुभालंकार bṛhatkaustubhālaṁkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कौस्तुभालंकारः bṛhatkaustubhālaṁkāraḥ
बृहत्कौस्तुभालंकारौ bṛhatkaustubhālaṁkārau
बृहत्कौस्तुभालंकाराः bṛhatkaustubhālaṁkārāḥ
Vocative बृहत्कौस्तुभालंकार bṛhatkaustubhālaṁkāra
बृहत्कौस्तुभालंकारौ bṛhatkaustubhālaṁkārau
बृहत्कौस्तुभालंकाराः bṛhatkaustubhālaṁkārāḥ
Accusative बृहत्कौस्तुभालंकारम् bṛhatkaustubhālaṁkāram
बृहत्कौस्तुभालंकारौ bṛhatkaustubhālaṁkārau
बृहत्कौस्तुभालंकारान् bṛhatkaustubhālaṁkārān
Instrumental बृहत्कौस्तुभालंकारेण bṛhatkaustubhālaṁkāreṇa
बृहत्कौस्तुभालंकाराभ्याम् bṛhatkaustubhālaṁkārābhyām
बृहत्कौस्तुभालंकारैः bṛhatkaustubhālaṁkāraiḥ
Dative बृहत्कौस्तुभालंकाराय bṛhatkaustubhālaṁkārāya
बृहत्कौस्तुभालंकाराभ्याम् bṛhatkaustubhālaṁkārābhyām
बृहत्कौस्तुभालंकारेभ्यः bṛhatkaustubhālaṁkārebhyaḥ
Ablative बृहत्कौस्तुभालंकारात् bṛhatkaustubhālaṁkārāt
बृहत्कौस्तुभालंकाराभ्याम् bṛhatkaustubhālaṁkārābhyām
बृहत्कौस्तुभालंकारेभ्यः bṛhatkaustubhālaṁkārebhyaḥ
Genitive बृहत्कौस्तुभालंकारस्य bṛhatkaustubhālaṁkārasya
बृहत्कौस्तुभालंकारयोः bṛhatkaustubhālaṁkārayoḥ
बृहत्कौस्तुभालंकाराणाम् bṛhatkaustubhālaṁkārāṇām
Locative बृहत्कौस्तुभालंकारे bṛhatkaustubhālaṁkāre
बृहत्कौस्तुभालंकारयोः bṛhatkaustubhālaṁkārayoḥ
बृहत्कौस्तुभालंकारेषु bṛhatkaustubhālaṁkāreṣu