| Singular | Dual | Plural |
Nominative |
बृहत्कौस्तुभालंकारः
bṛhatkaustubhālaṁkāraḥ
|
बृहत्कौस्तुभालंकारौ
bṛhatkaustubhālaṁkārau
|
बृहत्कौस्तुभालंकाराः
bṛhatkaustubhālaṁkārāḥ
|
Vocative |
बृहत्कौस्तुभालंकार
bṛhatkaustubhālaṁkāra
|
बृहत्कौस्तुभालंकारौ
bṛhatkaustubhālaṁkārau
|
बृहत्कौस्तुभालंकाराः
bṛhatkaustubhālaṁkārāḥ
|
Accusative |
बृहत्कौस्तुभालंकारम्
bṛhatkaustubhālaṁkāram
|
बृहत्कौस्तुभालंकारौ
bṛhatkaustubhālaṁkārau
|
बृहत्कौस्तुभालंकारान्
bṛhatkaustubhālaṁkārān
|
Instrumental |
बृहत्कौस्तुभालंकारेण
bṛhatkaustubhālaṁkāreṇa
|
बृहत्कौस्तुभालंकाराभ्याम्
bṛhatkaustubhālaṁkārābhyām
|
बृहत्कौस्तुभालंकारैः
bṛhatkaustubhālaṁkāraiḥ
|
Dative |
बृहत्कौस्तुभालंकाराय
bṛhatkaustubhālaṁkārāya
|
बृहत्कौस्तुभालंकाराभ्याम्
bṛhatkaustubhālaṁkārābhyām
|
बृहत्कौस्तुभालंकारेभ्यः
bṛhatkaustubhālaṁkārebhyaḥ
|
Ablative |
बृहत्कौस्तुभालंकारात्
bṛhatkaustubhālaṁkārāt
|
बृहत्कौस्तुभालंकाराभ्याम्
bṛhatkaustubhālaṁkārābhyām
|
बृहत्कौस्तुभालंकारेभ्यः
bṛhatkaustubhālaṁkārebhyaḥ
|
Genitive |
बृहत्कौस्तुभालंकारस्य
bṛhatkaustubhālaṁkārasya
|
बृहत्कौस्तुभालंकारयोः
bṛhatkaustubhālaṁkārayoḥ
|
बृहत्कौस्तुभालंकाराणाम्
bṛhatkaustubhālaṁkārāṇām
|
Locative |
बृहत्कौस्तुभालंकारे
bṛhatkaustubhālaṁkāre
|
बृहत्कौस्तुभालंकारयोः
bṛhatkaustubhālaṁkārayoḥ
|
बृहत्कौस्तुभालंकारेषु
bṛhatkaustubhālaṁkāreṣu
|