| Singular | Dual | Plural |
Nominativo |
बृहत्कौस्तुभालंकारः
bṛhatkaustubhālaṁkāraḥ
|
बृहत्कौस्तुभालंकारौ
bṛhatkaustubhālaṁkārau
|
बृहत्कौस्तुभालंकाराः
bṛhatkaustubhālaṁkārāḥ
|
Vocativo |
बृहत्कौस्तुभालंकार
bṛhatkaustubhālaṁkāra
|
बृहत्कौस्तुभालंकारौ
bṛhatkaustubhālaṁkārau
|
बृहत्कौस्तुभालंकाराः
bṛhatkaustubhālaṁkārāḥ
|
Acusativo |
बृहत्कौस्तुभालंकारम्
bṛhatkaustubhālaṁkāram
|
बृहत्कौस्तुभालंकारौ
bṛhatkaustubhālaṁkārau
|
बृहत्कौस्तुभालंकारान्
bṛhatkaustubhālaṁkārān
|
Instrumental |
बृहत्कौस्तुभालंकारेण
bṛhatkaustubhālaṁkāreṇa
|
बृहत्कौस्तुभालंकाराभ्याम्
bṛhatkaustubhālaṁkārābhyām
|
बृहत्कौस्तुभालंकारैः
bṛhatkaustubhālaṁkāraiḥ
|
Dativo |
बृहत्कौस्तुभालंकाराय
bṛhatkaustubhālaṁkārāya
|
बृहत्कौस्तुभालंकाराभ्याम्
bṛhatkaustubhālaṁkārābhyām
|
बृहत्कौस्तुभालंकारेभ्यः
bṛhatkaustubhālaṁkārebhyaḥ
|
Ablativo |
बृहत्कौस्तुभालंकारात्
bṛhatkaustubhālaṁkārāt
|
बृहत्कौस्तुभालंकाराभ्याम्
bṛhatkaustubhālaṁkārābhyām
|
बृहत्कौस्तुभालंकारेभ्यः
bṛhatkaustubhālaṁkārebhyaḥ
|
Genitivo |
बृहत्कौस्तुभालंकारस्य
bṛhatkaustubhālaṁkārasya
|
बृहत्कौस्तुभालंकारयोः
bṛhatkaustubhālaṁkārayoḥ
|
बृहत्कौस्तुभालंकाराणाम्
bṛhatkaustubhālaṁkārāṇām
|
Locativo |
बृहत्कौस्तुभालंकारे
bṛhatkaustubhālaṁkāre
|
बृहत्कौस्तुभालंकारयोः
bṛhatkaustubhālaṁkārayoḥ
|
बृहत्कौस्तुभालंकारेषु
bṛhatkaustubhālaṁkāreṣu
|