Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्कौस्तुभालंकार bṛhatkaustubhālaṁkāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहत्कौस्तुभालंकारः bṛhatkaustubhālaṁkāraḥ
बृहत्कौस्तुभालंकारौ bṛhatkaustubhālaṁkārau
बृहत्कौस्तुभालंकाराः bṛhatkaustubhālaṁkārāḥ
Vocativo बृहत्कौस्तुभालंकार bṛhatkaustubhālaṁkāra
बृहत्कौस्तुभालंकारौ bṛhatkaustubhālaṁkārau
बृहत्कौस्तुभालंकाराः bṛhatkaustubhālaṁkārāḥ
Acusativo बृहत्कौस्तुभालंकारम् bṛhatkaustubhālaṁkāram
बृहत्कौस्तुभालंकारौ bṛhatkaustubhālaṁkārau
बृहत्कौस्तुभालंकारान् bṛhatkaustubhālaṁkārān
Instrumental बृहत्कौस्तुभालंकारेण bṛhatkaustubhālaṁkāreṇa
बृहत्कौस्तुभालंकाराभ्याम् bṛhatkaustubhālaṁkārābhyām
बृहत्कौस्तुभालंकारैः bṛhatkaustubhālaṁkāraiḥ
Dativo बृहत्कौस्तुभालंकाराय bṛhatkaustubhālaṁkārāya
बृहत्कौस्तुभालंकाराभ्याम् bṛhatkaustubhālaṁkārābhyām
बृहत्कौस्तुभालंकारेभ्यः bṛhatkaustubhālaṁkārebhyaḥ
Ablativo बृहत्कौस्तुभालंकारात् bṛhatkaustubhālaṁkārāt
बृहत्कौस्तुभालंकाराभ्याम् bṛhatkaustubhālaṁkārābhyām
बृहत्कौस्तुभालंकारेभ्यः bṛhatkaustubhālaṁkārebhyaḥ
Genitivo बृहत्कौस्तुभालंकारस्य bṛhatkaustubhālaṁkārasya
बृहत्कौस्तुभालंकारयोः bṛhatkaustubhālaṁkārayoḥ
बृहत्कौस्तुभालंकाराणाम् bṛhatkaustubhālaṁkārāṇām
Locativo बृहत्कौस्तुभालंकारे bṛhatkaustubhālaṁkāre
बृहत्कौस्तुभालंकारयोः bṛhatkaustubhālaṁkārayoḥ
बृहत्कौस्तुभालंकारेषु bṛhatkaustubhālaṁkāreṣu