Sanskrit tools

Sanskrit declension


Declension of बृहत्क्षय bṛhatkṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्क्षयः bṛhatkṣayaḥ
बृहत्क्षयौ bṛhatkṣayau
बृहत्क्षयाः bṛhatkṣayāḥ
Vocative बृहत्क्षय bṛhatkṣaya
बृहत्क्षयौ bṛhatkṣayau
बृहत्क्षयाः bṛhatkṣayāḥ
Accusative बृहत्क्षयम् bṛhatkṣayam
बृहत्क्षयौ bṛhatkṣayau
बृहत्क्षयान् bṛhatkṣayān
Instrumental बृहत्क्षयेण bṛhatkṣayeṇa
बृहत्क्षयाभ्याम् bṛhatkṣayābhyām
बृहत्क्षयैः bṛhatkṣayaiḥ
Dative बृहत्क्षयाय bṛhatkṣayāya
बृहत्क्षयाभ्याम् bṛhatkṣayābhyām
बृहत्क्षयेभ्यः bṛhatkṣayebhyaḥ
Ablative बृहत्क्षयात् bṛhatkṣayāt
बृहत्क्षयाभ्याम् bṛhatkṣayābhyām
बृहत्क्षयेभ्यः bṛhatkṣayebhyaḥ
Genitive बृहत्क्षयस्य bṛhatkṣayasya
बृहत्क्षययोः bṛhatkṣayayoḥ
बृहत्क्षयाणाम् bṛhatkṣayāṇām
Locative बृहत्क्षये bṛhatkṣaye
बृहत्क्षययोः bṛhatkṣayayoḥ
बृहत्क्षयेषु bṛhatkṣayeṣu