Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्क्षय bṛhatkṣaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहत्क्षयः bṛhatkṣayaḥ
बृहत्क्षयौ bṛhatkṣayau
बृहत्क्षयाः bṛhatkṣayāḥ
Vocativo बृहत्क्षय bṛhatkṣaya
बृहत्क्षयौ bṛhatkṣayau
बृहत्क्षयाः bṛhatkṣayāḥ
Acusativo बृहत्क्षयम् bṛhatkṣayam
बृहत्क्षयौ bṛhatkṣayau
बृहत्क्षयान् bṛhatkṣayān
Instrumental बृहत्क्षयेण bṛhatkṣayeṇa
बृहत्क्षयाभ्याम् bṛhatkṣayābhyām
बृहत्क्षयैः bṛhatkṣayaiḥ
Dativo बृहत्क्षयाय bṛhatkṣayāya
बृहत्क्षयाभ्याम् bṛhatkṣayābhyām
बृहत्क्षयेभ्यः bṛhatkṣayebhyaḥ
Ablativo बृहत्क्षयात् bṛhatkṣayāt
बृहत्क्षयाभ्याम् bṛhatkṣayābhyām
बृहत्क्षयेभ्यः bṛhatkṣayebhyaḥ
Genitivo बृहत्क्षयस्य bṛhatkṣayasya
बृहत्क्षययोः bṛhatkṣayayoḥ
बृहत्क्षयाणाम् bṛhatkṣayāṇām
Locativo बृहत्क्षये bṛhatkṣaye
बृहत्क्षययोः bṛhatkṣayayoḥ
बृहत्क्षयेषु bṛhatkṣayeṣu