Singular | Dual | Plural | |
Nominative |
बृहत्तपः
bṛhattapaḥ |
बृहत्तपसी
bṛhattapasī |
बृहत्तपांसि
bṛhattapāṁsi |
Vocative |
बृहत्तपः
bṛhattapaḥ |
बृहत्तपसी
bṛhattapasī |
बृहत्तपांसि
bṛhattapāṁsi |
Accusative |
बृहत्तपः
bṛhattapaḥ |
बृहत्तपसी
bṛhattapasī |
बृहत्तपांसि
bṛhattapāṁsi |
Instrumental |
बृहत्तपसा
bṛhattapasā |
बृहत्तपोभ्याम्
bṛhattapobhyām |
बृहत्तपोभिः
bṛhattapobhiḥ |
Dative |
बृहत्तपसे
bṛhattapase |
बृहत्तपोभ्याम्
bṛhattapobhyām |
बृहत्तपोभ्यः
bṛhattapobhyaḥ |
Ablative |
बृहत्तपसः
bṛhattapasaḥ |
बृहत्तपोभ्याम्
bṛhattapobhyām |
बृहत्तपोभ्यः
bṛhattapobhyaḥ |
Genitive |
बृहत्तपसः
bṛhattapasaḥ |
बृहत्तपसोः
bṛhattapasoḥ |
बृहत्तपसाम्
bṛhattapasām |
Locative |
बृहत्तपसि
bṛhattapasi |
बृहत्तपसोः
bṛhattapasoḥ |
बृहत्तपःसु
bṛhattapaḥsu बृहत्तपस्सु bṛhattapassu |