Singular | Dual | Plural | |
Nominativo |
बृहत्तपः
bṛhattapaḥ |
बृहत्तपसी
bṛhattapasī |
बृहत्तपांसि
bṛhattapāṁsi |
Vocativo |
बृहत्तपः
bṛhattapaḥ |
बृहत्तपसी
bṛhattapasī |
बृहत्तपांसि
bṛhattapāṁsi |
Acusativo |
बृहत्तपः
bṛhattapaḥ |
बृहत्तपसी
bṛhattapasī |
बृहत्तपांसि
bṛhattapāṁsi |
Instrumental |
बृहत्तपसा
bṛhattapasā |
बृहत्तपोभ्याम्
bṛhattapobhyām |
बृहत्तपोभिः
bṛhattapobhiḥ |
Dativo |
बृहत्तपसे
bṛhattapase |
बृहत्तपोभ्याम्
bṛhattapobhyām |
बृहत्तपोभ्यः
bṛhattapobhyaḥ |
Ablativo |
बृहत्तपसः
bṛhattapasaḥ |
बृहत्तपोभ्याम्
bṛhattapobhyām |
बृहत्तपोभ्यः
bṛhattapobhyaḥ |
Genitivo |
बृहत्तपसः
bṛhattapasaḥ |
बृहत्तपसोः
bṛhattapasoḥ |
बृहत्तपसाम्
bṛhattapasām |
Locativo |
बृहत्तपसि
bṛhattapasi |
बृहत्तपसोः
bṛhattapasoḥ |
बृहत्तपःसु
bṛhattapaḥsu बृहत्तपस्सु bṛhattapassu |