Sanskrit tools

Sanskrit declension


Declension of बृहत्ताल bṛhattāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्तालः bṛhattālaḥ
बृहत्तालौ bṛhattālau
बृहत्तालाः bṛhattālāḥ
Vocative बृहत्ताल bṛhattāla
बृहत्तालौ bṛhattālau
बृहत्तालाः bṛhattālāḥ
Accusative बृहत्तालम् bṛhattālam
बृहत्तालौ bṛhattālau
बृहत्तालान् bṛhattālān
Instrumental बृहत्तालेन bṛhattālena
बृहत्तालाभ्याम् bṛhattālābhyām
बृहत्तालैः bṛhattālaiḥ
Dative बृहत्तालाय bṛhattālāya
बृहत्तालाभ्याम् bṛhattālābhyām
बृहत्तालेभ्यः bṛhattālebhyaḥ
Ablative बृहत्तालात् bṛhattālāt
बृहत्तालाभ्याम् bṛhattālābhyām
बृहत्तालेभ्यः bṛhattālebhyaḥ
Genitive बृहत्तालस्य bṛhattālasya
बृहत्तालयोः bṛhattālayoḥ
बृहत्तालानाम् bṛhattālānām
Locative बृहत्ताले bṛhattāle
बृहत्तालयोः bṛhattālayoḥ
बृहत्तालेषु bṛhattāleṣu