| Singular | Dual | Plural |
Nominativo |
बृहत्तालः
bṛhattālaḥ
|
बृहत्तालौ
bṛhattālau
|
बृहत्तालाः
bṛhattālāḥ
|
Vocativo |
बृहत्ताल
bṛhattāla
|
बृहत्तालौ
bṛhattālau
|
बृहत्तालाः
bṛhattālāḥ
|
Acusativo |
बृहत्तालम्
bṛhattālam
|
बृहत्तालौ
bṛhattālau
|
बृहत्तालान्
bṛhattālān
|
Instrumental |
बृहत्तालेन
bṛhattālena
|
बृहत्तालाभ्याम्
bṛhattālābhyām
|
बृहत्तालैः
bṛhattālaiḥ
|
Dativo |
बृहत्तालाय
bṛhattālāya
|
बृहत्तालाभ्याम्
bṛhattālābhyām
|
बृहत्तालेभ्यः
bṛhattālebhyaḥ
|
Ablativo |
बृहत्तालात्
bṛhattālāt
|
बृहत्तालाभ्याम्
bṛhattālābhyām
|
बृहत्तालेभ्यः
bṛhattālebhyaḥ
|
Genitivo |
बृहत्तालस्य
bṛhattālasya
|
बृहत्तालयोः
bṛhattālayoḥ
|
बृहत्तालानाम्
bṛhattālānām
|
Locativo |
बृहत्ताले
bṛhattāle
|
बृहत्तालयोः
bṛhattālayoḥ
|
बृहत्तालेषु
bṛhattāleṣu
|