Singular | Dual | Plural | |
Nominative |
बृहत्तेजाः
bṛhattejāḥ |
बृहत्तेजसौ
bṛhattejasau |
बृहत्तेजसः
bṛhattejasaḥ |
Vocative |
बृहत्तेजः
bṛhattejaḥ |
बृहत्तेजसौ
bṛhattejasau |
बृहत्तेजसः
bṛhattejasaḥ |
Accusative |
बृहत्तेजसम्
bṛhattejasam |
बृहत्तेजसौ
bṛhattejasau |
बृहत्तेजसः
bṛhattejasaḥ |
Instrumental |
बृहत्तेजसा
bṛhattejasā |
बृहत्तेजोभ्याम्
bṛhattejobhyām |
बृहत्तेजोभिः
bṛhattejobhiḥ |
Dative |
बृहत्तेजसे
bṛhattejase |
बृहत्तेजोभ्याम्
bṛhattejobhyām |
बृहत्तेजोभ्यः
bṛhattejobhyaḥ |
Ablative |
बृहत्तेजसः
bṛhattejasaḥ |
बृहत्तेजोभ्याम्
bṛhattejobhyām |
बृहत्तेजोभ्यः
bṛhattejobhyaḥ |
Genitive |
बृहत्तेजसः
bṛhattejasaḥ |
बृहत्तेजसोः
bṛhattejasoḥ |
बृहत्तेजसाम्
bṛhattejasām |
Locative |
बृहत्तेजसि
bṛhattejasi |
बृहत्तेजसोः
bṛhattejasoḥ |
बृहत्तेजःसु
bṛhattejaḥsu बृहत्तेजस्सु bṛhattejassu |