Singular | Dual | Plural | |
Nominativo |
बृहत्तेजाः
bṛhattejāḥ |
बृहत्तेजसौ
bṛhattejasau |
बृहत्तेजसः
bṛhattejasaḥ |
Vocativo |
बृहत्तेजः
bṛhattejaḥ |
बृहत्तेजसौ
bṛhattejasau |
बृहत्तेजसः
bṛhattejasaḥ |
Acusativo |
बृहत्तेजसम्
bṛhattejasam |
बृहत्तेजसौ
bṛhattejasau |
बृहत्तेजसः
bṛhattejasaḥ |
Instrumental |
बृहत्तेजसा
bṛhattejasā |
बृहत्तेजोभ्याम्
bṛhattejobhyām |
बृहत्तेजोभिः
bṛhattejobhiḥ |
Dativo |
बृहत्तेजसे
bṛhattejase |
बृहत्तेजोभ्याम्
bṛhattejobhyām |
बृहत्तेजोभ्यः
bṛhattejobhyaḥ |
Ablativo |
बृहत्तेजसः
bṛhattejasaḥ |
बृहत्तेजोभ्याम्
bṛhattejobhyām |
बृहत्तेजोभ्यः
bṛhattejobhyaḥ |
Genitivo |
बृहत्तेजसः
bṛhattejasaḥ |
बृहत्तेजसोः
bṛhattejasoḥ |
बृहत्तेजसाम्
bṛhattejasām |
Locativo |
बृहत्तेजसि
bṛhattejasi |
बृहत्तेजसोः
bṛhattejasoḥ |
बृहत्तेजःसु
bṛhattejaḥsu बृहत्तेजस्सु bṛhattejassu |