| Singular | Dual | Plural |
Nominative |
बृहत्तोडलतन्त्रम्
bṛhattoḍalatantram
|
बृहत्तोडलतन्त्रे
bṛhattoḍalatantre
|
बृहत्तोडलतन्त्राणि
bṛhattoḍalatantrāṇi
|
Vocative |
बृहत्तोडलतन्त्र
bṛhattoḍalatantra
|
बृहत्तोडलतन्त्रे
bṛhattoḍalatantre
|
बृहत्तोडलतन्त्राणि
bṛhattoḍalatantrāṇi
|
Accusative |
बृहत्तोडलतन्त्रम्
bṛhattoḍalatantram
|
बृहत्तोडलतन्त्रे
bṛhattoḍalatantre
|
बृहत्तोडलतन्त्राणि
bṛhattoḍalatantrāṇi
|
Instrumental |
बृहत्तोडलतन्त्रेण
bṛhattoḍalatantreṇa
|
बृहत्तोडलतन्त्राभ्याम्
bṛhattoḍalatantrābhyām
|
बृहत्तोडलतन्त्रैः
bṛhattoḍalatantraiḥ
|
Dative |
बृहत्तोडलतन्त्राय
bṛhattoḍalatantrāya
|
बृहत्तोडलतन्त्राभ्याम्
bṛhattoḍalatantrābhyām
|
बृहत्तोडलतन्त्रेभ्यः
bṛhattoḍalatantrebhyaḥ
|
Ablative |
बृहत्तोडलतन्त्रात्
bṛhattoḍalatantrāt
|
बृहत्तोडलतन्त्राभ्याम्
bṛhattoḍalatantrābhyām
|
बृहत्तोडलतन्त्रेभ्यः
bṛhattoḍalatantrebhyaḥ
|
Genitive |
बृहत्तोडलतन्त्रस्य
bṛhattoḍalatantrasya
|
बृहत्तोडलतन्त्रयोः
bṛhattoḍalatantrayoḥ
|
बृहत्तोडलतन्त्राणाम्
bṛhattoḍalatantrāṇām
|
Locative |
बृहत्तोडलतन्त्रे
bṛhattoḍalatantre
|
बृहत्तोडलतन्त्रयोः
bṛhattoḍalatantrayoḥ
|
बृहत्तोडलतन्त्रेषु
bṛhattoḍalatantreṣu
|