| Singular | Dual | Plural |
Nominativo |
बृहत्तोडलतन्त्रम्
bṛhattoḍalatantram
|
बृहत्तोडलतन्त्रे
bṛhattoḍalatantre
|
बृहत्तोडलतन्त्राणि
bṛhattoḍalatantrāṇi
|
Vocativo |
बृहत्तोडलतन्त्र
bṛhattoḍalatantra
|
बृहत्तोडलतन्त्रे
bṛhattoḍalatantre
|
बृहत्तोडलतन्त्राणि
bṛhattoḍalatantrāṇi
|
Acusativo |
बृहत्तोडलतन्त्रम्
bṛhattoḍalatantram
|
बृहत्तोडलतन्त्रे
bṛhattoḍalatantre
|
बृहत्तोडलतन्त्राणि
bṛhattoḍalatantrāṇi
|
Instrumental |
बृहत्तोडलतन्त्रेण
bṛhattoḍalatantreṇa
|
बृहत्तोडलतन्त्राभ्याम्
bṛhattoḍalatantrābhyām
|
बृहत्तोडलतन्त्रैः
bṛhattoḍalatantraiḥ
|
Dativo |
बृहत्तोडलतन्त्राय
bṛhattoḍalatantrāya
|
बृहत्तोडलतन्त्राभ्याम्
bṛhattoḍalatantrābhyām
|
बृहत्तोडलतन्त्रेभ्यः
bṛhattoḍalatantrebhyaḥ
|
Ablativo |
बृहत्तोडलतन्त्रात्
bṛhattoḍalatantrāt
|
बृहत्तोडलतन्त्राभ्याम्
bṛhattoḍalatantrābhyām
|
बृहत्तोडलतन्त्रेभ्यः
bṛhattoḍalatantrebhyaḥ
|
Genitivo |
बृहत्तोडलतन्त्रस्य
bṛhattoḍalatantrasya
|
बृहत्तोडलतन्त्रयोः
bṛhattoḍalatantrayoḥ
|
बृहत्तोडलतन्त्राणाम्
bṛhattoḍalatantrāṇām
|
Locativo |
बृहत्तोडलतन्त्रे
bṛhattoḍalatantre
|
बृहत्तोडलतन्त्रयोः
bṛhattoḍalatantrayoḥ
|
बृहत्तोडलतन्त्रेषु
bṛhattoḍalatantreṣu
|