Sanskrit tools

Sanskrit declension


Declension of बृहत्त्वन् bṛhattvan, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative बृहत्त्वा bṛhattvā
बृहत्त्वानौ bṛhattvānau
बृहत्त्वानः bṛhattvānaḥ
Vocative बृहत्त्वन् bṛhattvan
बृहत्त्वानौ bṛhattvānau
बृहत्त्वानः bṛhattvānaḥ
Accusative बृहत्त्वानम् bṛhattvānam
बृहत्त्वानौ bṛhattvānau
बृहत्त्वनः bṛhattvanaḥ
Instrumental बृहत्त्वना bṛhattvanā
बृहत्त्वभ्याम् bṛhattvabhyām
बृहत्त्वभिः bṛhattvabhiḥ
Dative बृहत्त्वने bṛhattvane
बृहत्त्वभ्याम् bṛhattvabhyām
बृहत्त्वभ्यः bṛhattvabhyaḥ
Ablative बृहत्त्वनः bṛhattvanaḥ
बृहत्त्वभ्याम् bṛhattvabhyām
बृहत्त्वभ्यः bṛhattvabhyaḥ
Genitive बृहत्त्वनः bṛhattvanaḥ
बृहत्त्वनोः bṛhattvanoḥ
बृहत्त्वनाम् bṛhattvanām
Locative बृहत्त्वनि bṛhattvani
बृहत्तनि bṛhattani
बृहत्त्वनोः bṛhattvanoḥ
बृहत्त्वसु bṛhattvasu