Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्त्वन् bṛhattvan, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo बृहत्त्वा bṛhattvā
बृहत्त्वानौ bṛhattvānau
बृहत्त्वानः bṛhattvānaḥ
Vocativo बृहत्त्वन् bṛhattvan
बृहत्त्वानौ bṛhattvānau
बृहत्त्वानः bṛhattvānaḥ
Acusativo बृहत्त्वानम् bṛhattvānam
बृहत्त्वानौ bṛhattvānau
बृहत्त्वनः bṛhattvanaḥ
Instrumental बृहत्त्वना bṛhattvanā
बृहत्त्वभ्याम् bṛhattvabhyām
बृहत्त्वभिः bṛhattvabhiḥ
Dativo बृहत्त्वने bṛhattvane
बृहत्त्वभ्याम् bṛhattvabhyām
बृहत्त्वभ्यः bṛhattvabhyaḥ
Ablativo बृहत्त्वनः bṛhattvanaḥ
बृहत्त्वभ्याम् bṛhattvabhyām
बृहत्त्वभ्यः bṛhattvabhyaḥ
Genitivo बृहत्त्वनः bṛhattvanaḥ
बृहत्त्वनोः bṛhattvanoḥ
बृहत्त्वनाम् bṛhattvanām
Locativo बृहत्त्वनि bṛhattvani
बृहत्तनि bṛhattani
बृहत्त्वनोः bṛhattvanoḥ
बृहत्त्वसु bṛhattvasu